Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 330
________________ टिप्पण (Notes & References) 281. भगवतीवृत्ति 2.10.135 उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तदंशभूतो जीवः । 282. भगवती, 2.10.136-137 जीवे णं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार - परक्कमे आयभावेण जीवभावं उवदंसेतीति वत्तव्वं सिया ? हंता गोयमा ! जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार -परक्कमे आयभावेण जीवभावं उवदंसेतीति वत्तव्वं सिया । 293 सेकेणणं भंते! एवं वुच्चइ - जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार परक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया ? गोयमा ! जीवे णं अणंताणं अभिणिबोहियनाणपज्जवाणं, अणंताणं, सुयनाणपज्जवाणं, अणंताणं ओहिनाणपज्जवाणं, अणंताणं मणपज्जवनाणपज्जवाणं, अणंताणं, केवलनाणपज्जवाणं, अणंताणं मइअण्णाणपज्जवाणं, अणंताणं सुयअण्णाणपज्जवाणं, अणंताणं विभंगणाणपज्जवाणं, अणंताणं चक्खुदंसणपज्जवाणं, अनंताणं अचक्खुदंसणपज्जवाणं, अणंताणं ओहिदंसणपज्जवाणं, अणंताणं केवलदंसणपज्जवाणं उवओगं गच्छइ । उवओगलक्खणे णं जीवे । से एएणट्टेणं एवं वुच्चइ - गोयमा ! जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार परक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया ।। 283-I. भगवती, 2.10.137 उवओगलक्खणे जीवे II. उत्तराध्ययन, 28.10 .... जीवो उवओगलक्खणो III. तत्त्वार्थसूत्र, 2.8 उपयोगो लक्षणम् 284. उत्तराध्ययन, 28.11 नाणं च दंसणं चेव चरितं च तवो तहा। वीरियं उवओगो य एवं जीवस्स लक्खणं ।। 285. भगवती, 7.2.58-59 जीवा णं भंते! किं सासया ? असासया । गोयमा ! जीवा सिय सासया, सिय असासया । 158 से केणट्टेणं भंते एवं वुच्चइ जीवा सिय सासया, सिय असासया ? गोयमा ! दव्वट्ठयाए सासया, भावट्ठयाए असासया । से तेणट्टेणं गोयमा ! एवं वुच्चइ - जीवा सिय असासया, सिय असासया । 159

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416