Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 380
________________ टिप्पण (Notes & References) 343 हंता गोयमा ! एस णं जीवे पडुप्पण्णं सासयं समयं भवतीति वत्तव्वं सिया । 1198 एस णं भंते! जीवे अणागयं अनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया ? हंता गोमा ! एस णं जीवे अणागयं अनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया । 1199 2.10.136-137 (देखें - मूल नं. 282 ) जीवे णं भंते! जीवे ? जीवे जीवे ? गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे ।। 4.10.174 जीवे णं भंते! नेरइए ? नेरइए जीवे ? गोमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए, सिय अनेरइए । । 175 जीवे णं भंते! असुरकुमारे? असुरकुमारे जीवे ? गोयमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे, सिय नो असुरकुमारे। 1176 एवं दंडओ भाणियव्वो जाण वेमाणियाणं ।।177 जीवति भंते! जीवे ? जीवे जीवति ? गोमा ! जीवति ताव नियमा जीवे, जीवे पुण सिय जीवति, सिय नो जीवति । 1178 जीवति भंते! नेरइए ? नेरइए जीवति ? गोमा ! नेरइए ताव नियमा जीवति, जीवति पुण सिय नेरइए, सिय अनेरइए । 1179 एवं दंडओ नेयव्वो जाव वेमाणियाणं । । 180 भवसिद्धिए णं भंते! नेरइए ? नेरइए भवसिद्धिए ? गोमा ! भवसिद्धिए सिय नेरइए, सिय अनेरइए । नेरइए वि य सिय भवसिद्धीए, सिय अभवसिद्धी । । 181 एवंदंडओ जाव वेमाणियाणं । । 182 काणं तेणं समएणं जाव एवं वयासी - केमहालए णं भंते! लोए पण्णत्ते ? गोयमा! महतिमहालए लोए पण्णत्ते - पुरत्थिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, दाहिणेणं असंखेज्जाओ जोयणकोडाकोडीओ, एवं पच्चत्थिमेण वि, एवं उत्तरेण वि, एवं उडूढं पि, अहे असंखेज्जाओ जोयणकोडाकोडीओ आयाम - विक्खंभेण ।। 12.7.130 सेकेणणं भंते! एवं वच्चइ - एयंसि णं एमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेत्ते वि पसे, जत्थ णं अयं जीवे न जाए वा, न मए वा वि? गोमा ! से जहानामए केइ पुरिसे अया-सयस्स एगं महं अया-वयं करेज्जा से गं तत्थ जहणेणं एक्कं वा दो वा तिण्णि वा, उक्कोसेणं अया सहस्सं पक्खिवेज्जा, ताओ णं तथा पउरगोयराओ पउरपाणियाओ जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा । अत्थि णं गोयमा ! तस्स अया-वयस्स केई परमाणुपोग्गलमेत्ते वि पएसे, जेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अणोक्कंतपुव्वे भवइ ? नो इणट्ठे समट्ठे ।

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416