Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati
View full book text
________________
346
जैन आगम ग्रन्थों में पञ्चमतवाद 584. तैत्तिरीयोपनिषद्, 3.1
यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति।
यत्प्रयन्त्यभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्मेति।। 585. श्वेताश्वतरोपनिषद्, 4.10
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। 586. सूत्रकृतांग, I.1.3.65
पहाणाइ तहावरे 587. सांख्यकारिका, 20
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिंगम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।। 588. षड्दर्शनसमुच्चय, 34
सत्त्वरजस्तमश्चेति ज्ञेयं तावद्गुणत्रयम् । 589. सूत्रकृतांग, I.1.3.66
सयंभुणा कडे लोए इति वुत्तं महेसिणा। 590. सूत्रकृतांगचूर्णि, पृ. 41
महऋषि नाम स एव ब्रह्मा, अथवा व्यासादयो महर्षयः 591. सूत्रकृतांगवृत्ति, पृ. 65
स्वयंभवतीति स्वयंभूः विष्णुरन्यो वा, सचैक एवादावभूत, तत्रैकाकी रमते द्वितीयमिष्टवान्,
तच्चिन्तारमेव द्वितीया शक्तिः समुत्पन्ना तदनन्तरमेव जगतत्सृष्टिभूदिति। 592. सूत्रकृतांग, I.1.3.66
मारेण संथूआ माया, तेण लोए असासए।। 593. सूत्रकृतांग, I.1.3.67
माहणा समणा एगे, आह अंडकडे जगे। 594. सूत्रकृतांगचूर्णि, पृ.42
ब्रह्मा किलाण्डमसृजत्, ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः। 595. सूत्रकृतांगवृत्ति, पृ. 64
यदा न किञ्चिदपि वस्त्वासीत् पदार्थशून्योऽयं संसार स्तदा ब्रह्माऽप्स्वण्डमसृजत् तस्माच्च क्रमेण वृद्धात्पश्चाद्विधाभावमुपगतादूर्ध्वाधो-विभागोऽभूत, तन्मध्ये च सर्वाः प्रकृतयोऽभूवन, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरसंनिवेशादि
संस्थितिरभूदिति, 596. मनुस्मृति, 1.5
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416