Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 382
________________ टिप्पण (Notes & References) 576. सूत्रकृतांग, I. 1.3.64 देवउत्तं अयं लोए 577-1. ऐतरेयोपनिषद्, 2.1 ता ता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामववार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति । II. छांदोग्योपनिषद्, 5.8.2 तस्मिन्नेतस्मिन्नगनौ देवा रेतो जुह्वती तस्या आहुतेर्गर्भः संभवति । 578 सूत्रकृतांग, I.1.3.64 ... बंभउत्ते त्ति आवरे । 579. मुण्डकोपनिषद्, 1.1 ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । । 580. छांदोग्योपनिषद्, 2.3 हिरण्यगर्भः समवर्तताऽग्रे स ऐक्षत, तत्तेजाऽसृजत् । 581. सूत्रकृतांग, I.1.3.65 ईसरेण कडे लोए... जीवाजीवसमाउत्ते सुहदुक्खसमण्णिए । । 582. सूत्रकृतांग, II.1.32, 34-35 345 तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जइ । 32 इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिस अभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । .... 34 पिय इमं समणाणं णिग्गंथाणं उद्दिट्ठ पणीयं विअंजियं दुवालसंगं गणिपिडगं ... - सव्वमेयं मिच्छा, ण एतं तहियं । इमं सच्चं इमं तहियं इमं आहातहियं - ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति । तमेवं ते तज्जातियं दुक्खं णातिवट्टति, सउणी पंजरं जहा । 135 583 न्यायसूत्र, 4.1.19-20 ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् 119 न पुरूषकर्माभावे फलनिष्पत्तेः 120

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416