________________
टिप्पण (Notes & References)
576. सूत्रकृतांग, I. 1.3.64 देवउत्तं अयं लोए
577-1. ऐतरेयोपनिषद्, 2.1
ता ता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामववार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ।
II. छांदोग्योपनिषद्, 5.8.2
तस्मिन्नेतस्मिन्नगनौ देवा रेतो जुह्वती तस्या आहुतेर्गर्भः संभवति ।
578 सूत्रकृतांग, I.1.3.64 ... बंभउत्ते त्ति आवरे ।
579. मुण्डकोपनिषद्, 1.1
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । ।
580. छांदोग्योपनिषद्, 2.3
हिरण्यगर्भः समवर्तताऽग्रे स ऐक्षत, तत्तेजाऽसृजत् ।
581. सूत्रकृतांग, I.1.3.65
ईसरेण कडे लोए...
जीवाजीवसमाउत्ते सुहदुक्खसमण्णिए । ।
582. सूत्रकृतांग, II.1.32, 34-35
345
तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जइ । 32
इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिस अभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । .... 34
पिय इमं समणाणं णिग्गंथाणं उद्दिट्ठ पणीयं विअंजियं दुवालसंगं गणिपिडगं ... - सव्वमेयं मिच्छा, ण एतं तहियं । इमं सच्चं इमं तहियं इमं आहातहियं - ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति । तमेवं ते तज्जातियं दुक्खं णातिवट्टति, सउणी पंजरं जहा । 135
583 न्यायसूत्र, 4.1.19-20
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् 119 न पुरूषकर्माभावे फलनिष्पत्तेः 120