Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 378
________________ टिप्पण (Notes & References) सयमेव चउप्पुडयं दारुमयं पडिग्गहगं गहाय बेभेले सण्णिवेसे उच्च-नीय मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता जं मे पढमे पुडए पडइ, कप्पइ मे तं पंथे पहियाणं दलइत्तए । जं मे दोच्चे पुडए पडइ, कप्पइ मे तं काग-सुणयाणं दलइत्तए । जं मे तच्चे पुडए पडइ, कप्पइ मे तं मच्छ- कच्छभाणं दलइत्तए । जं मे चउत्थे पुडए पडइ, कप्पइ मे तं अप्पणा आहारं आहारेत्तए । त्ति कट्टु एवं संपेहेइ, संपेत्ता कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पुडए पुडइ, तं अप्पणा आहारं आहारेइ ।। 556- 1. सूत्रकृतांगचूर्णि, पृ. 206 वेणवादी बत्तीसा दाणाम पाणामादिप्रव्रज्यादि । 557- 1. सूत्रकृतांगचूर्णि, पृ. 207 वेणइयया तु आणामा पाणामादीया कुपासंड । 341 II. अनुयोगद्वारअवचूर्णि, पृ. 17 अविरुद्धा वेणइया वा हत्थियार - पासंडत्था जहा वेसियायणपुत्तो । 558. ज्ञाताधर्मकथा, 1.5.59 तए णं थावच्चापुत्ते... सुदंसणं एवं वयासी... सुदंसणा ! विणयमूलए धम्मे पण्णत्ते । 559. धम्मसंगणि, पृ. 277 तत्थ कतमो सीलब्बतपराभासो ? इतो बहिद्धा समण ब्रह्मणानां सीलेन सुद्धिवतेन सुद्धि सीब्बतेन सुद्धि ति-या एवरूपा दिट्टि दिट्ठिगतं...पे. विपरियासग्गाहो-अयं वुच्चति सीलब्बत-परामासो । 560. सूत्रकृतांगवृत्ति, पृ. 500 ... सम्यग्दर्शनचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येदसत्यमपि सत्यत्वेन मन्यमानाः,... प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म । 561-1. तत्त्वार्थवार्तिक, 8 . 1 क्रौकलकाण्ठेविद्धिकौशिकहरिश्मश्रुमान्कपिलरोमशहारिताश्वमुण्डाश्वलायनादिमत विकल्पात् क्रिया (अक्रिया) । मरीचिकुमारोलूककपिलगार्ग्यव्याघ्रभूतिवाद्वलिमाठरमौदग्ल्यायनप्रभृतिदर्शनभेदात् अक्रिया (क्रिया) वादा। साकल्यवाष्कल कुथुमिसात्यमुग्रिचारायणकाठमायन्दिनीमौदपैप्पलादबादरायणस्विष्ठिकृदैति-कायनवसुजैमिनिप्रभृतिदृष्टिभेदात् सप्तषष्टि-संख्या आज्ञानिकवादा ज्ञेयाः। वशिष्ठपाराशरजतुकर्ण - वाल्मीकिरोमहर्षिणिसत्यदत्तव्यासैलापुत्रौपमन्यवेन्द्रदत्ताय-वैनयिकाः ।

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416