________________
टिप्पण (Notes & References)
सयमेव चउप्पुडयं दारुमयं पडिग्गहगं गहाय बेभेले सण्णिवेसे उच्च-नीय मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता जं मे पढमे पुडए पडइ, कप्पइ मे तं पंथे पहियाणं दलइत्तए । जं मे दोच्चे पुडए पडइ, कप्पइ मे तं काग-सुणयाणं दलइत्तए । जं मे तच्चे पुडए पडइ, कप्पइ मे तं मच्छ- कच्छभाणं दलइत्तए । जं मे चउत्थे पुडए पडइ, कप्पइ मे तं अप्पणा आहारं आहारेत्तए । त्ति कट्टु एवं संपेहेइ, संपेत्ता कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पुडए पुडइ, तं अप्पणा आहारं आहारेइ ।।
556- 1. सूत्रकृतांगचूर्णि, पृ. 206
वेणवादी बत्तीसा दाणाम पाणामादिप्रव्रज्यादि ।
557- 1. सूत्रकृतांगचूर्णि, पृ. 207
वेणइयया तु आणामा पाणामादीया कुपासंड ।
341
II. अनुयोगद्वारअवचूर्णि, पृ. 17
अविरुद्धा वेणइया वा हत्थियार - पासंडत्था जहा वेसियायणपुत्तो ।
558. ज्ञाताधर्मकथा, 1.5.59
तए णं थावच्चापुत्ते... सुदंसणं एवं वयासी... सुदंसणा ! विणयमूलए धम्मे पण्णत्ते । 559. धम्मसंगणि, पृ. 277
तत्थ कतमो सीलब्बतपराभासो ? इतो बहिद्धा समण ब्रह्मणानां सीलेन सुद्धिवतेन सुद्धि सीब्बतेन सुद्धि ति-या एवरूपा दिट्टि दिट्ठिगतं...पे. विपरियासग्गाहो-अयं वुच्चति सीलब्बत-परामासो ।
560. सूत्रकृतांगवृत्ति, पृ. 500
... सम्यग्दर्शनचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येदसत्यमपि सत्यत्वेन मन्यमानाः,... प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म ।
561-1. तत्त्वार्थवार्तिक, 8 . 1
क्रौकलकाण्ठेविद्धिकौशिकहरिश्मश्रुमान्कपिलरोमशहारिताश्वमुण्डाश्वलायनादिमत
विकल्पात् क्रिया (अक्रिया) । मरीचिकुमारोलूककपिलगार्ग्यव्याघ्रभूतिवाद्वलिमाठरमौदग्ल्यायनप्रभृतिदर्शनभेदात् अक्रिया
(क्रिया) वादा। साकल्यवाष्कल कुथुमिसात्यमुग्रिचारायणकाठमायन्दिनीमौदपैप्पलादबादरायणस्विष्ठिकृदैति-कायनवसुजैमिनिप्रभृतिदृष्टिभेदात् सप्तषष्टि-संख्या आज्ञानिकवादा ज्ञेयाः। वशिष्ठपाराशरजतुकर्ण - वाल्मीकिरोमहर्षिणिसत्यदत्तव्यासैलापुत्रौपमन्यवेन्द्रदत्ताय-वैनयिकाः ।