________________
342
जैन आगम ग्रन्थों में पञ्चमतवाद 562. षड्दर्शनसमुच्चयटीका, पृ. 13, 21, 24, 29 (ज्ञानपीठ प्रकाशन)
क्रियावादिनः ...मरीचिकुमारकपिलोलूकमाठरप्रभृतयः।13 अक्रियावादिन ...कोक्रुलकाण्ठेविद्विरोमकसुगतप्रमुखाः ।21 त्यज्ञानिकाः...शाकल्यसात्यमुग्रिमौदपिप्पलादबादरायणजैमिनिवसुप्रभृतयः ।24
वैनयिकाः वसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः ।29 563. सूत्रकृतांग, I.1.67
समणा माहणा एगे, आह अंडकडे जगे। 564. सूत्रकृतांग, I.6.27
किरियाकिरियं वेणइयाणुवायं अण्णाणियाणं पडियच्च ठाणं।
से सव्ववायं इह वेयइत्ता उवट्ठिए सम्म स दीहरायं ।। 565-I. आचारांगसूत्र, I.1.1.1-4, I.5.5.104-106, I.5.6.123-140
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवइ, तं जहापुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहे वा दिसाओ आगओ अहमंसि, अण्णयरीओ वा दिसाओ आगओ अहमसि, अणुदिसाओ वा आगओ अहमंसि। I.1.1.1 एवमेगेसिंणो णातं भवति-अत्थि मे आया ओववाइए, णत्थि मे आया ओववाइए, के अहं आसी? के वा इओ चुओ इह पेच्चा भविस्सामि?2 सेज्जं पुण जाणेज्जा-सहसम्मुइयाए, परवागरणेणं, अण्णेसिं वा अंतिए सोच्चा, तं जहा-पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दक्खिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहे वा दिसाओ आगओ अहमसि, अण्णयरीओ वा दिसाओ आगओ अहमंसि, अणुदिसाओ वा आगओ अहमंसि । एवमेगेसिं जंणातं भवइ-अस्थि मे आया ओववाइए। जो इमाओ दिसाओ अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ सव्वाओ अणुदिसाओ जो आगओ अणुसंचरइ, सोहं 14 जे आया से विण्णाया, जे विण्णाया से आया। जेण विजाणति से आया। I.5.5.104 तं पडुच्च पडिसंखाए।105 एस आयावादी समियाए-परियाएवियाहिते। त्ति बेमि ।106
I.5.6.123-140 (देखें-मूल नं. 292, 295, 297) II. भगवती, 1.4.197-99, 2.10.136-137, 6.10.174-182, 12.7.130, 132 .. एस णं भंते! जीवे तीतं अणंतं सासयं समयं भुवीति वत्तव्वं सिया?
हंता गोयमा! एस णं जीवे तीतं अणंतं सासयं समयं भुवीति वत्तव्वं सिया।।197 एस णं भंते! जीवे पडुप्पण्णं सासयं समयं भवतीति वत्तव्वं सिया?