Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 358
________________ टिप्पण (Notes & References) 321 444. भगवती, 15.1.3 तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदा कदायि इमे छ दिसाचरा अंतियं पाउब्भवित्था, तं जहा-साणे, कलंदे, कण्णियारे, अच्छिदे, अग्गिवेसायणे, अज्जुणे गोमायुपुत्ते। 445. भगवती, 15.4-6 तए णं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं 'सएहि-सएहिं' मतिदसणेहिं निज्जूहंति, निज्जूहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु।।4 तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणई उल्लोयमेत्तेणं सव्वेसिं पाणाणं, सव्वेसिं भूयाणं, सव्वेसि जीवाणं,-सव्वेसिं सत्ताणं इमाई छ अणइक्कमणिज्जाइं वागरणाइं वागरेति, तं जहा-लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा।।5 तए णं से गोसाले मंखलीपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणई उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलीप्पलावी, असव्वण्णू सव्वण्णूप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ।।6 446. स्थानांग, 4.350 आजीवियाणं चउब्विहे तवे पण्णत्ते, तं जहा- उग्गतवे, घोरतवे, रसणिज्जूहणता, जिब्मिंदियपडिसंलीणता। 447. संयुत्तनिकाय, I.2.3.30, पृ. 110 (बौ.मा.वा.प्र.) ...देवपुत्तो मक्खलि गोसालं... तपोजिगुच्छाय सुसंवुतत्तो, वाचं पहाय कलहं जनेन। समो सवज्जा विरतो सच्चवादी, न हि नून तादिसं करोति पापं ति।। 448. दीघनिकाय, I.2.19-20, पृ. 59-60 (बौ.भा.वा.प्र.) चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सहि च सतानि छ च सतानि, पञ्च च कम्मुनो सतानि, पञ्च च कम्मानि तीणि च कम्मानि कम्मे च अड्ढकम्मे च, द्वट्ठिपटिपदा, दद्वन्तरकप्पा, छळाभिजातियो, अट्ठ पुरिसभूमियो, एकूनपञ्चास आजीवकसते, एकून-पचास परिब्बाजकसते, एकूनपञ्जास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंस रजोधातुयो, सत्त सञ्जीगब्मा, सत्त असञ्जीगब्भा, सत्त निगण्ठिगब्मा, सत्त देवा, सत्त मानुसा, सत्त पिसाचा, सत्त सरा, सत्त पवुटा, सत्त पवुटसतानि, सत्त पपाता, सत्त पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो सतसहस्सानि यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति। तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्म परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्ति करिस्सामी ति। हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416