Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 375
________________ 338 535. सूत्रकृतांग, 1.12.9-10 संवच्छरं सुविणं लक्खणं च णिमित्तदेहं च उप्पाइयं च । अगमेयं बहवे अहित्ता लोगंसि जाणंति अणागताई । 19 केई णिमत्ता तहिया भवंति केसिंचि ते विप्पडिएंति णाणं । ते विज्जभावं अणहिज्जमाणा आहंसु विज्जापलिमोक्खमेव । 110 जैन आगम ग्रन्थों में पञ्चमतवाद 536. सूत्रकृतांगअवचूर्णि, पृ. 256 ... पंच महाभूतिया चतुब्भूतिया खंधमेत्तिया सुण्णवादिणो लोगायतिगा इच्चादि अकिरियावादिणो । 537. स्थानांग, 8.22 अट्ठ अकिरियावाई पण्णत्ता, तं जहा -एगावाई, अणेगावाई, मितवाई, णिम्मित्तवाई, सायवाई, समुच्छेदवाई, णितावाई णसंतपरलोगवाई। 538. अनुयोगद्वारचूर्णि, पृ. 12 विरुद्धा अकिरियावायट्ठिता सव्वकिरियावादी अण्णाणियवेणईएहिं सह विरुद्धा । 59. सूत्रकृतांग, I. 1.2.41-43 माहा समाएगे सव्वे णाणं सयं वए । सव्वलोगे वि जे पाणा ण ते जाणंति किंचणं ।। 41 मिलक्खू अमिलक्खुस्स जहा कुत्ताणुभासए । ण हेउं से वियाणा भासियं तऽणुभासए ।। 42 एवमण्णाणिया णाणं वयंता वि सयं सयं । णिच्छयत्वं ण जाणंति मिलक्खु व्व अबोहिया ।। 43 540. सूत्रकृतांग, 1.12.2-3 अण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिच्छतिण्णा । अकोविया आहु अकोविएहिं, अणाणुवीईति मुसं वदंति | 12 सच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता ... ।। 3 541. सूत्रकृतांगनिर्युक्ति, गाथा - 111 ... अण्णाणी अण्णाणं । 542. सूत्रकृतांगचूर्णि, पृ. 207 तुमचारिया अडवीए पुप्फ-फलभक्खिणो अच्चादि अण्णाणिया । 543. सूत्रकृतांगवृत्ति, पत्र - 35 एके केचन ब्राह्मणविशेषास्तथा श्रमणाः परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविभावकं परस्परविरोधेन व्यवस्थितं स्वकं आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरो धेन, प्रवृत्तत्वात् सत्यानि, तस्मादज्ञानमेव श्रेयः किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति- सर्वस्मिन्नपि लोके ये प्राणाः प्राणिनो न ते किञ्चनापि सम्यगपेतवाचं जानन्तीति विदन्तीति ।

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416