Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati
View full book text
________________
336
519. स्थानांगवृत्ति, पृ. 179
क्रियां जीवाजीवादिरर्थोऽस्तीत्येवं रूपां वदन्तीति क्रियावादिनः आस्तिका इत्यर्थः ।
520. सूत्रकृतांगचूर्णि, पृ. 254
जैन आगम ग्रन्थों में पञ्चमतवाद
सांख्य वैशेषिका ईश्वरकारणादि अकिरियावादी ।
521. सूत्रकृतांग, I. 12. 11-14
ते एवमक्खति समेच्च लोगं तहा- तहा समणा माहणा य । सयंकडं णऽण्णकडं च दुक्खं आहंसु विज्जाचरणं पमोक्खं ।।11 ते चक्खु लोगस्सिह णायगा उ मग्गाणुसासंति हियं पयाणं । तहा - तहा सासयमाहु लोए जंसी पया माणव ! संपगाढा । 112 जे रक्खसा जे जमलोइया वा जे आसुरा गंधव्वा य काया । आगासगामी य पुढोसिया ते पुणो पुणो विप्परियासुवेंति । ।13 जमाहु ओहं सलिलं अपारगं जाणाहि णं भवगहणं दुमोक्खं । जंसी विसण्णा विसयंगणाहिं दुहतो वि लोयं अणुसंचरति । ।14 522. सूत्रकृतांगवृत्ति, पृ. 146
ये क्रियात एवं ज्ञाननिरपेक्षायाः दीक्षादि लक्षणाया मोक्षमिच्छन्ति ते एवमाख्यन्ति, तद्यथा-अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल' मिति, किं कृत्वा त एवं कथयन्ति ? क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारण प्रतिपादयन्ति, न कथञ्चिन्नास्तीति कथमाख्यान्ति? तथा तथा तेन प्रकारेण यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति
523. दशवैकालिक, 4.10
पढमं नाण तओ दया ।
524. सूत्रकृतांग, I.12.15-17
कम्मुणा कम्म खवेंति बाला अकम्मुणा कम्म खवेंति धीरा । मेधाविणो लोभमया वतीता संतोसिणो णो पकरेंति पावं । 115 ते तीतउप्पण्णमणागयाइं लोगस्स जाणंति तहागताई ।
तारो असि अणणणेया बुद्धा हु ते अंतकडा भवति । 116 ते णेव कुव्वंति ण कारवेंति भूताभिसंकाए दुगुंछमाणा । सदा जता विप्पणमंत धीरा विण्णत्ति - वीरा य भवंति एगे । । 17 525. भगवतीवृत्ति, पत्र- 944
अन्येत्वाहुः-क्रियावादिनो ये ब्रुवते क्रियाप्रधान किं ज्ञानेन ।

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416