________________
336
519. स्थानांगवृत्ति, पृ. 179
क्रियां जीवाजीवादिरर्थोऽस्तीत्येवं रूपां वदन्तीति क्रियावादिनः आस्तिका इत्यर्थः ।
520. सूत्रकृतांगचूर्णि, पृ. 254
जैन आगम ग्रन्थों में पञ्चमतवाद
सांख्य वैशेषिका ईश्वरकारणादि अकिरियावादी ।
521. सूत्रकृतांग, I. 12. 11-14
ते एवमक्खति समेच्च लोगं तहा- तहा समणा माहणा य । सयंकडं णऽण्णकडं च दुक्खं आहंसु विज्जाचरणं पमोक्खं ।।11 ते चक्खु लोगस्सिह णायगा उ मग्गाणुसासंति हियं पयाणं । तहा - तहा सासयमाहु लोए जंसी पया माणव ! संपगाढा । 112 जे रक्खसा जे जमलोइया वा जे आसुरा गंधव्वा य काया । आगासगामी य पुढोसिया ते पुणो पुणो विप्परियासुवेंति । ।13 जमाहु ओहं सलिलं अपारगं जाणाहि णं भवगहणं दुमोक्खं । जंसी विसण्णा विसयंगणाहिं दुहतो वि लोयं अणुसंचरति । ।14 522. सूत्रकृतांगवृत्ति, पृ. 146
ये क्रियात एवं ज्ञाननिरपेक्षायाः दीक्षादि लक्षणाया मोक्षमिच्छन्ति ते एवमाख्यन्ति, तद्यथा-अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल' मिति, किं कृत्वा त एवं कथयन्ति ? क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारण प्रतिपादयन्ति, न कथञ्चिन्नास्तीति कथमाख्यान्ति? तथा तथा तेन प्रकारेण यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति
523. दशवैकालिक, 4.10
पढमं नाण तओ दया ।
524. सूत्रकृतांग, I.12.15-17
कम्मुणा कम्म खवेंति बाला अकम्मुणा कम्म खवेंति धीरा । मेधाविणो लोभमया वतीता संतोसिणो णो पकरेंति पावं । 115 ते तीतउप्पण्णमणागयाइं लोगस्स जाणंति तहागताई ।
तारो असि अणणणेया बुद्धा हु ते अंतकडा भवति । 116 ते णेव कुव्वंति ण कारवेंति भूताभिसंकाए दुगुंछमाणा । सदा जता विप्पणमंत धीरा विण्णत्ति - वीरा य भवंति एगे । । 17 525. भगवतीवृत्ति, पत्र- 944
अन्येत्वाहुः-क्रियावादिनो ये ब्रुवते क्रियाप्रधान किं ज्ञानेन ।