Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 371
________________ 334 506 औपपातिक, 1.160 ....इच्चेते सत्त पवयणणिण्हगा केवलं चरिया - लिगं - सामण्णा मिच्छदिट्ठी बहूहिं, असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता...। 507-I. सूत्रकृतांग, I.12.1 चत्तारि समोसरणाणिमाणि पावाया जाई पुढो वयंति । किरियं अकिरियं विणयं ति तइयं अण्णाणमाहंसु चउत्थमेव । । जैन आगम ग्रन्थों में पञ्चमतवाद II. उत्तराध्ययन, 18.23 किरियं अकिरियं विणयं अन्नाणं च महामुनी । एएहिं चउहिं ठाणेहिं मेयण्णे किं भासई ? III. स्थानांग, 4.530, भगवती, 30.1.1, सर्वार्थसिद्धि, 8.1 चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा- किरियावादी, अकिरियावादी, अण्णाणियावादी, वेणइयावादी । 508 सूत्रकृतांगचूर्णि, पृ. 256 समवसरंति जेसुदरिसणाणि दिट्ठीओ वा ताणि समोसरणाणि । 509 भगवतीवृत्ति, पत्र 944 समवसरन्ति नानापरिणामा जीवाः कथंचितुल्यातया येषु मतेषु तानि समवसरणानि । समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादि मतेषु कथंचित्तुल्यत्वेन क्वचिद् केषांचित् वादिनामवताराः समवसरणानि । 510. स्थानांग, 4.531-32 णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा - 511- 1. सूत्रकृतांग, II. 2.76 - किरियावादी, अकिरियावादी, अण्णाणियावादी, वेणइयावादी । एवमसुरकुमाराणवि जाव थणियकुमाराणं, एवं - विगलिंदियवज्जं जाव वेमाणियाणं। तस्स णं इमाइं तिण्णि तेवट्ठाइं पावादुयसयाइं भवंतीति.... । II. समवायांग, प्रकीर्णक समवाय, 90, नंदी, V. 85 आसीतस्स किरियावादिसतस्स, चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाइणं, बत्तीसाए वेणइयवाईणं तिन्हं तेसट्ठाणं, अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति । III. सूत्रकृतांगनिर्युक्ति, 12.4 असियसयं किरियाणं, अक्किरियाणं च होइ चुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ।।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416