________________
334
506 औपपातिक, 1.160
....इच्चेते सत्त पवयणणिण्हगा केवलं चरिया - लिगं - सामण्णा मिच्छदिट्ठी बहूहिं, असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता...।
507-I. सूत्रकृतांग, I.12.1
चत्तारि समोसरणाणिमाणि पावाया जाई पुढो वयंति ।
किरियं अकिरियं विणयं ति तइयं अण्णाणमाहंसु चउत्थमेव । ।
जैन आगम ग्रन्थों में पञ्चमतवाद
II. उत्तराध्ययन, 18.23
किरियं अकिरियं विणयं अन्नाणं च महामुनी । एएहिं चउहिं ठाणेहिं मेयण्णे किं भासई ?
III. स्थानांग, 4.530, भगवती, 30.1.1, सर्वार्थसिद्धि, 8.1
चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा- किरियावादी, अकिरियावादी, अण्णाणियावादी, वेणइयावादी ।
508 सूत्रकृतांगचूर्णि, पृ. 256
समवसरंति जेसुदरिसणाणि दिट्ठीओ वा ताणि समोसरणाणि ।
509 भगवतीवृत्ति, पत्र 944
समवसरन्ति नानापरिणामा जीवाः कथंचितुल्यातया येषु मतेषु तानि समवसरणानि । समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादि मतेषु कथंचित्तुल्यत्वेन क्वचिद् केषांचित् वादिनामवताराः समवसरणानि ।
510. स्थानांग, 4.531-32
णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा -
511- 1. सूत्रकृतांग, II. 2.76
- किरियावादी, अकिरियावादी,
अण्णाणियावादी, वेणइयावादी । एवमसुरकुमाराणवि जाव थणियकुमाराणं, एवं - विगलिंदियवज्जं जाव वेमाणियाणं।
तस्स णं इमाइं तिण्णि तेवट्ठाइं पावादुयसयाइं भवंतीति.... ।
II. समवायांग, प्रकीर्णक समवाय, 90, नंदी, V. 85
आसीतस्स किरियावादिसतस्स, चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाइणं, बत्तीसाए वेणइयवाईणं तिन्हं तेसट्ठाणं, अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति ।
III. सूत्रकृतांगनिर्युक्ति, 12.4
असियसयं किरियाणं, अक्किरियाणं च होइ चुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ।।