________________
टिप्पण (Notes & References)
502 - 1. भगवती, 9.33.240
देवाकिव्विसिया णं भंते!... गोयमा जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरिय- उवज्झायाणं अयसकारा अवण्णकारा अकित्तिकारा... ।
333
II. औपपातिक, 155
....समणा...तं जहा-आयरियपडिणीया उवज्झायपडिणीया तदुभयपडिणीया कुलपडिणीया गणपडिणीया आयरिय-उवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं. ..देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति ।
503. भगवतीवृत्ति, 1.2.113
अतस्तेषां अभियोजनं- विद्यामंत्रादिभिः परेषां वशीकरणाद्यभियोगः, स द्विधा, यदाह- ह - दुविहो खलु अभिआगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होंति जोगा, विज्जा मंता य भावमि ।। इति
सोऽस्ति येषं तेन वा चरन्ति ये ते आभियोगिक वा । ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, ...।
504. औपपातिक, 156-57
सेज्जे इमे सणि-पंचिंदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तं जहा - जलयरा थरा खरा । तेसि णं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणिहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणाणं सण्णीपुव्वजाइ - सरणे समुप्पज्जई ।। 156
तणं ते समुप्पण्णजाइ-सरण- समाणा सयमेव पंचाणुव्वयाइं पडिवज्जति, पडिवज्जित्ता बहूहिं सीलव्य-गुण- वेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणा, बहूइं वासाइं आउयं पालेंति, पालेत्ता भत्तं पच्चक्खंति, पच्चक्खित्ता बहूई भत्ताई अणसणाए छेदेंति, छेदेत्ता आलोइयपडिक्कंता... देवत्ताए उववत्तारो भवंति । 157
505 - 1. स्थानांग, 7.140-141
समणस्स णं भगवओ महावीरस्स तित्यंसि सत्त पवयणणिण्हगा पण्णत्ता तं जहा - बहुरता जीवपएसिया, अवत्तिया, सामुच्छेइया, दोकिरिया, तेरासिया, अबद्धिया । एएसि णं सत्तण्हं, पवयणणिण्हगाणं सत्त धम्मायरिया हुत्था, तं जहा - जमालि तीसगुत्ते, आसाठे, आसमित्ते, गंगे, छलुए, गोट्ठामाहिले ।
II. औपपातिक, 1.160
सेज्जे इमे गामागर णयर - णिगम - रायहाणि - खेड - कब्बड - दोणमुह - मंडब-पट्टणासम-संबाह-सण्णिवेसेसु णिण्हगा भवंति तं जहा - बहुरया, जीवपएसिया, अव्वत्तिया, सामुच्छेइया, दोकिरिया, तेरासिया, अबद्विया... ।