________________
टिप्पण (Notes & References)
281. भगवतीवृत्ति 2.10.135
उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तदंशभूतो जीवः ।
282. भगवती, 2.10.136-137
जीवे णं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार - परक्कमे आयभावेण जीवभावं उवदंसेतीति वत्तव्वं सिया ?
हंता गोयमा ! जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार -परक्कमे आयभावेण जीवभावं उवदंसेतीति वत्तव्वं सिया ।
293
सेकेणणं भंते! एवं वुच्चइ - जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार परक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया ?
गोयमा ! जीवे णं अणंताणं अभिणिबोहियनाणपज्जवाणं, अणंताणं, सुयनाणपज्जवाणं, अणंताणं ओहिनाणपज्जवाणं, अणंताणं मणपज्जवनाणपज्जवाणं, अणंताणं, केवलनाणपज्जवाणं, अणंताणं मइअण्णाणपज्जवाणं, अणंताणं सुयअण्णाणपज्जवाणं, अणंताणं विभंगणाणपज्जवाणं, अणंताणं चक्खुदंसणपज्जवाणं, अनंताणं अचक्खुदंसणपज्जवाणं, अणंताणं ओहिदंसणपज्जवाणं, अणंताणं केवलदंसणपज्जवाणं उवओगं गच्छइ । उवओगलक्खणे णं जीवे । से एएणट्टेणं एवं वुच्चइ - गोयमा ! जीवे णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार परक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया ।।
283-I. भगवती, 2.10.137
उवओगलक्खणे जीवे
II. उत्तराध्ययन, 28.10 .... जीवो उवओगलक्खणो
III. तत्त्वार्थसूत्र, 2.8
उपयोगो लक्षणम्
284. उत्तराध्ययन, 28.11
नाणं च दंसणं चेव चरितं च तवो तहा। वीरियं उवओगो य एवं जीवस्स लक्खणं ।।
285. भगवती, 7.2.58-59
जीवा णं भंते! किं सासया ? असासया । गोयमा ! जीवा सिय सासया, सिय
असासया । 158
से केणट्टेणं भंते एवं वुच्चइ जीवा सिय सासया, सिय असासया ? गोयमा ! दव्वट्ठयाए सासया, भावट्ठयाए असासया । से तेणट्टेणं गोयमा ! एवं वुच्चइ - जीवा सिय असासया, सिय असासया । 159