________________
292.
जैन आगम ग्रन्थों में पञ्चमतवाद 272. महापुराण, 24.103
जीवः प्राणी च जंतुश्च क्षेत्रज्ञः पुरुषस्तथा। पुमानात्मान्तरात्मा च ज्ञो ज्ञानीत्यस्य
पर्ययः।। 273. मुण्डकोपनिषद् 3.1-2
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति।। समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः।। 274-I. मुण्डकोपनिषद् 2.2.4, 3.2.7
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्।।2.2.4
आत्मा परेऽव्यये सर्व एकीभवन्ति ।।3.2.7 II. प्रश्नोपनिषद् 4.10
स सर्वज्ञः सर्वो भवति। 275. ब्रह्मसूत्र भाष्य, 1.5.6
जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता। 276. बृहदारण्यकोपनिषद्, 2.4.5
आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यो...। 277. भगवती, 2.10.134-135
...असंखेज्जा धम्मत्थिकायपदेसा, ते सव्वे कसिणा पडिपुण्णा निरवसेसा एकग्गहणगहिया-एस णं गोयमा! धम्मत्थिकाए त्ति वत्तव्वं सिया।। एवं अधम्मत्थिकाए वि आगासत्थिकाय-जीवत्थिकाय-पोग्गलत्थिकाया वि एवं चेव,
नवरं-तिण्हं पि पदेसा अणंता भाणियव्या। 278. भगवती, 20.2.17
जीवे इ वा, जीवत्थिकाए इ वा। 279. भगवती, 2.10.124
गोयमा! पंच अत्यिकाया पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए,
आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए।। 280. भगवती 2.10.135
आगासत्थिकाय-जीवत्थिकाय-पोग्गलत्थिकाया वि एवं चेव, नवरं-तण्हं पि पदेसा अणंता भाणियव्वा।