Book Title: Jagat aur Jain Darshan
Author(s): Vijayendrasuri, Hiralal Duggad
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 15
________________ [ ३ ] प्रभूतद्य नवान् । तस्य चाऽऽत्मर्द्धिमत आर्यस्यार्हच्चक्रवतिंबलदेववासुदेवजङ्घाचारणविद्याचारणरूपाः षट् प्रकाराः प्रदर्शितास्तत्रैव । अथानृद्धिमतामार्याणां क्षेत्रार्य-जात्यार्यकुलार्य - कर्मार्य - शिल्पार्य-भाषार्य - ज्ञानार्य - दर्शनार्य - चारित्रार्यरूपा नवभेदाः । अयि श्रोतारो महानुभावाः ! एतानपरिचितनाम्नो भेदप्रभेदानाकर्ण्य नोद्विजध्वं । सर्वेषामप्यर्थोऽनुपदमेव स्पष्टीक्रियते । तत्र प्रथमतः क्षेत्रार्यमेव विवृणोमि । यद्यपि भरतक्षेत्रे द्वात्रिंशत्सहस्रसंख्याका देशाः सन्ति परं तेषु केवलं सार्धपञ्चविंशतिरेवाऽऽर्यदेशा गण्यन्ते, अवशिष्टाश्चानार्यदेशाः । नामान्यमीषां सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे पञ्चमाध्ययने टीकाकारेण श्रीमता कोट्याचार्येण प्रदर्शितानि । तानीह विस्तरभयाद् न प्रदर्श्यन्ते । तत्र वास्तव्याः क्षेत्रार्यपदव्यवहार्याः । १ । अम्बष्ठ-कलिन्द - वैदेह-वेदङ्ग - हरित - चुञ्चुणरूपाः मुख्यतया षड् भेदाः जात्यार्यस्य । २ । अथ तृतीयस्य कुलार्यस्यापि मुख्यतया षड् भेदाः । तद्यथा उग्रकुलाः भोगकुलाः, राजन्यकुलाः, इक्ष्वाकुलाः, ज्ञातकुलाः, कौरव

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85