Book Title: Jagat aur Jain Darshan
Author(s): Vijayendrasuri, Hiralal Duggad
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 14
________________ [ २ ] तत् तेषां परिवर्तनमेव 'धर्मपरावर्तनमीमांसाया' तात्पर्यमवधारयामि, यत आत्मधर्माणां परिवर्तनं तु कृतेऽपि प्रयत्ने न केनापि विधातुं शक्यते । अच्छेयम्भेद्यऽनाहार्यऽकषाय्यादय आत्मस्वरूपनिर्वचनपरा आत्मनो धर्माः सन्ति । तदेतेषां को वा कृती परिवर्तनं विधास्यति । ___ अधुना ये शैववैष्णवजैनवौद्धाऽऽदिव्यपदेशभाजोऽनेके धर्माः सन्ति तेषां परामर्शापेक्षया मनुष्य (जाति)भेदानेव विचारयितुमहमावश्यकं मन्ये । वाचकाचार्याः श्रीमदुमास्वातिनामधेया जैनाचार्यशिरोमणयो मनुष्यमेदविषये सूत्रमेकमचकथन् । तथाहि'मनुष्या द्विविधाः-आर्या म्लेच्छाश्च' । 'तत्र ऋच्छन्ति दूरीभवन्ति सर्वहेयधर्मेभ्य इत्यार्याः' । इमां व्याख्यामवलम्ब्य यद्यपि भवन्त एव आर्यानार्यपरामर्श विधातु शक्नुवन्ति तथापि विपयमिमं विशदीकतु जैनागमनिर्दिष्टानार्यभेदानेव संक्षेपतः प्रतिपादयामि । प्रज्ञापनास्त्रे प्रथमपदे वक्ष्यमाणसरण्या आर्याणां भेदाः प्रतिपादिताः। तत्र हि मूलभेदी द्वौ-'ऋद्धिमानार्योऽनृद्धिमानार्यश्च ।' य आत्मद्धिमान् स एवर्द्धिमानार्यः प्रोच्यते, नतु केवल

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85