Book Title: Jagat aur Jain Darshan
Author(s): Vijayendrasuri, Hiralal Duggad
Publisher: Yashovijay Jain Granthmala
View full book text
________________
कर्माणि विस्मृत्य पातित्यमलब्ध तस्य स्वमुद्धत् परान् वा समुद्धा पूर्णोऽधिकारः । यत आत्मोद्धारस्याधिकारी न चकस्यैव कसचित् पुरुषस्य समाजस्य वाधीनः, किन्तु सर्वेपामेव प्राणिनाम् । कश्चिदपि पुरुषो यदि नैजान् दुर्गुणान् दुष्कर्माणि च परित्यज्य सद्गुणी सुकर्मण्यो वा बुभूपति तहि स पुनर्निजोद्धारं किं न कुर्यात् १। यदैव हेयगुणकर्माणि विहाय तस्मिन् जने शुद्धता समायाति तदा तस्मिन्नार्यत्वमप्यायाति ।
आर्यशब्देन कश्चित् समाजः सम्प्रदायो वा न ममाभिप्रेतः किन्तु हेयधर्मान् निरस्य यः कोऽपि सद्गुणसुकआणि स्वीकरोति स एवाऽऽयंपदव्यपदेशभाक् । स च यस्मिन् कस्मिन्नपि समाजे संप्रदाये जातौ वा तिष्ठतु सद्भिराऽऽर्य एव गण्यते। __संसारे सर्व एव मनुष्याः सद्गुणसुकर्मभाजो भवन्वार्याः, निजोद्धारं च विदधतु इति मम हार्दिकमभिलपितमेतावदेव अभिधाय विरम्यते मया।
श्रीमन्तो भवन्तः सहावधानेन यन्मम भापणमशृण्वन् तदर्थमहं धन्यवादान दिशामि। गुरुकुल वृन्दावन ) ॐ शान्तिः शान्तिः सुशान्तिः । ता०२४-१२-२३ धम सम्वत् २,
विजयेन्द्रसूरिः

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85