Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
शमाट.
wwwwwwwwwwww
રહિત પ્રભુતા છે; માટે હે ભવ્ય પુરૂષ તમે તે જ્ઞાનને વારંવાર નમસ્કાર કરો. ૮
' (६)
शमाष्टकम् . विकल्पविषयोत्तीर्णः स्वभावालंबनः सदा ज्ञानस्य परिपाकोयः सःशमः परिकीर्तितः ॥ १॥ अनिच्छन् कर्मवैषम्यं ब्रह्मांशेन समं जगत् आत्मामेदेन यः पश्येदसौ शिवं गमी शमी ॥२॥ आरुरुक्षुर्मुनिर्योगं श्रयेद्वाह्यक्रियामपि योगारूढः शमादेव शुद्धयत्यंतर्गतक्रियः॥३॥ ध्यानदृष्टेर्दयानद्याः शमपूरे प्रसर्पति विकारतीरवृक्षाणां मूलादुन्मूलनं भवेत् ॥ ४ ॥ ज्ञानध्यानतपःशीलसम्यक्त्वसहितो ऽप्यहो तनामोतिगुणंसाधुर्य प्रामोति शमान्वितः॥५॥ स्वयंभूरमणस्पद्धि वर्धिष्णु समतारसः मुनिर्येनोपमीयेत कोऽपिनासौचराचरे ॥६॥ शमसूक्तसुधासिक्तं येषां नक्तं दिन मनः कदापि ते न दद्यन्ते रागोरगविषोर्मिभिः ॥७॥ गर्जद्ज्ञानगजोत्तुंगा रंगध्यानतुरंगमाः। जयन्ति मुनिराजस्य शमसाम्राज्यसंपदः ॥ ८॥
શમલાવ સ્વરૂપ પદ ૬. (नाय से 103 मध छु।यो- २॥१.) . શમ ગુણ સમ નહિં કેઇ, આ જગમાં શામપાર ઉતારે ભવ સેઈ આ જગમાં શામ

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106