Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
(५४)
જ્ઞાનામૃત કાવ્યકુંજ.
भवोद्वेगाष्टकम् ॥ २२ ॥ यस्य गंभीरमध्यस्याज्ञानवज्रमयं तलं रुडा व्यसनशैलोषैः पंथानो यत्र दुर्गमाः ॥ १ ॥ पातालकलशायत्र भृतास्तृष्णामहानिलैः कषायाश्चित्तसंकल्पवेलावृद्धि वितन्वते ॥ २॥ स्मरौर्वाग्नि ज्वलत्यंत यंत्र स्नेहेंधनः सदा यो घोररोगशोकादि मत्स्यकच्छपसंकुलः ॥ ३ ॥ दुर्बुद्धिमत्सरद्रोहै विधुदुर्वातगर्जितैः यत्र सांयात्रिका लोकाः पतन्त्युत्पातसंकटे . ४ ॥ ज्ञानी तस्माद् भवांभोधे नित्योद्विग्नोऽतिदारुणात् तस्य संतरणोपायं सर्व यत्नेन कांक्षति ॥ ५ ॥ तैलपात्रधरोयद्वद्राधावेधोद्यतो यथा क्रियास्वनन्यचित्तस्याद्भवभीतस्तथा मुनिः ॥६॥ विषं विषस्य वह्नश्च वहिरेव यदौषधं तत्सत्यं भवभीतानामुपसर्गेऽपि यत्न भीः ॥ ७ ॥ स्थैर्य भवभयादेव व्यवहारे मुनि व्रजेत् स्वात्मारामसमाधौ तु तदप्यंतर्निमजति ।। ८ ।।
लवार २३३५. ५६ २२.
(नानादि गुण पहारे-मे २. ) ભવ ઉગ થતાં ભવિ રે ચિત્તવે એહ સ્વરૂપ, આ સંસાર સમુદ્રની રે ઉપમા એ તરૂપ: ભવિ સહ જાણીને રે, ઘર સંયમ રગ. ભવિ૦ ૧ જેહને મધ્ય પ્રદેશ છે રે, ગંભીર અથવા અથાગ; અજ્ઞાન રૂપ વજથી રે, ભુતલ કેરે છે ભાગ. ભવિ૦ ૨ દૂર વ્યસન રૂપ ડુંગરા રે, વચમાં છે મશહૂર; દૂગમ મારગ એહથી રે, ઇચ્છિત સ્થાન છે દૂર. ભવિ૦ ૩

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106