Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
જ્ઞાનામૃતકાવ્યકુંજ.
ध्यानाष्टकम् ॥ ३०॥ ध्याता ध्येयं तथा ध्यानं त्रयं यस्यैकतां गतं मुनेरनन्यचित्तस्य तस्य दुखं न विद्यते ॥ १ ॥ ध्यातांतरात्मा ध्येयस्तु परमात्मा प्रकोतितः ध्यानं चैकाव्यसंवित्तिः समापत्तिस्तदेकता ।। २ ।। . मणाविव प्रतिच्छाया समापत्तिः परात्मनः क्षीणवृत्तौ भवेद्ध्यानादंतरात्मनि निर्मले ॥ ३ ॥ आपत्तिश्च ततः पुण्यतोर्थकृतकर्मबंधतः तभावाभिमुखत्वेन संपत्तिश्च क्रमाद् भवेत् ॥ ४ ॥ इत्यं ध्यानफलायुक्तं विंशतिस्थानकाद्यपि कष्टमात्रंत्वभन्यानामपि नो दुर्लभं भवे ।। ५ ॥ जितेंद्रियस्य धीरस्य प्रशांतस्य स्थिरात्मनः सुखासनस्य नासाग्रन्यस्तनेत्रस्य योगिनः ॥ ६ ॥ रुद्धबाह्यमनोवृत्ते र्धारणाधारयारयात् प्रसन्नस्याप्रमत्तस्य चिदानंदसुधालिहः ॥ ७ ॥ साम्राज्यमप्रतिद्वंद्वमंतरेव वितन्वतः ध्यानिनो नोपमा लोके सदेवमनुजेऽपि हि ॥ ८ ॥
ध्यान २१३५. ५६. ३० ( सु ति oिrt's सोमाय-ये यास. ) ધ્યાતા ધ્યાનને ધ્યેયતણું જ્યાં, એકતા પામે છે ત્રિક ખરે ત્યાં; એવા અનન્ય ચિત્ત મુનિવરને, દુ:ખ નહિ દિલ ત્યાંહિ તુ ઘરને
ध्याता ધ્યાતા અન્તર આત્મા બને છે, દય સ્વરૂપ પરમાત્મા કરે છે;

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106