Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 98
________________ જ્ઞાનામૃત અબજ. મેળવી એ પૂર્વોક્ત કથિત ચારિત્ર ધર્મને જ્ઞાનના ઉત્કૃષ્ટ બળથી કેળ એને તે મેક્ષ પ્રાપ્તિનું કારણ છે માટે તે ચારિત્ર રૂપ ધર્મને અભિજ ભાવે ગ્રહણ કરે; આ મુનિ મહારાજાઓને ધર્મ છે એમ one तनहुँमा ४३ छु. !!! प्रशस्ति. सिबि सिरपुरे पुरंदरपुरस्पर्धावहे लपवां, विद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणिः एतद् भावनभावपावनमनश्चंचञ्चमत्कारिणां, तैस्तैर्दीतिशतैः सुनिश्चयमतैनित्योऽस्तु दीपोत्सवः ॥१३॥ केशांचिद्विषयज्वरातुरमहो चित्तं परेषां विषा गोदककुतर्कमूछितमथान्येषां कुवैराग्यतः लग्नालमवोधकूपपतितं चास्ते परेषामपि स्तोकानां तु विकारभाररहितं तद्ज्ञानसाराश्रितं ॥१४॥ जातोद्रेकविवेकतोरणततो धावल्यमातन्वते हद्रेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः पूर्णानंदघनस्य किं सहजया तद्भाग्यभंग्या भवन् नैतद् ग्रंयमिवात् करग्रहश्चित्रं चरित्रश्रियः ॥१५॥ भावस्तोमपवित्रगोमयरसैलिसैव भूः सर्वतः . संसिक्ता समतोदकरय पथि न्यस्ता विवेकस्रजः अध्यात्मामृतपूर्णकामकलशचक्रेऽत्र शास्त्रेपुरः पूर्णानंदघने पुरं प्रविशति स्वीयं कृतं मंगलं ॥१६॥ गच्छे श्री विजयादिदेवसुगुरोः स्वच्छे गुणानां गणे: मौटि प्रोढिमधाम्नि जीतविजयमाझाः परामैयरुः तत्सातीयंभृतां नयादिविजयमाझोरामानां शिक्षोः श्रीमन् न्यायविशारदस्य कृतिनामेषाकृतिः प्रीतये ॥

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106