Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 76
________________ જ્ઞાનામૃતકાવ્યકુંજ, જે ઉપકરણ છે તે પરિગ્રહ રહિત ગણાય છે અને તેથી જ્ઞાન રૂપ દીપક સ્થિરતાને પામે છે. એ મર્મ સમજવા ગ્ય છે. ૭ હે! બ્રાત! મૂછ–મમત્વ વડે કરીને જેની બુદ્ધિ આચ્છાદિત થયેલ છે, તેને આ જગત પરિગ્રહ રૂપ છે. પરંતુ મૂચ્છ રહિત એવા યોગીઓને તે આ જગત પરિગ્રહ રહિતજ જણાય છે. ૮ अनुभवाष्टकम् ॥ २६ ॥ संध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् बुधैरनुभवो दृष्टः केवलाऽकारुणोदयः ॥ १ ॥ व्यापारः सर्वशास्त्राणाम् दिमदर्शनमेव हि पारं तु प्रायत्येकोऽनुभवो भववारिघेः ॥ २ ॥ अतींद्रियं परब्रह्म विशुद्धानुभवं विना शास्त्रयुक्तिशतेनापि न गम्यं यद्बुधाजगुः ॥ ३ ॥ ज्ञायेरन हेतुवादेन पदार्था यद्यतींद्रियाः कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ४ ॥ केषां न कल्पनादर्वी शास्त्रक्षीरानगाहिनी विरलास्तद्रसास्वादविदोऽनुभव जिव्हया ॥ ५ ॥ पश्यतु ब्रह्मनिद्रं निंद्वानुभवं विना कथं लीपीमयी दृष्टि वाङमयी वा मनोमयी ॥ ६ ॥ न सुषुप्तिरमोहत्वानापि च स्वापजागरौ । कल्पनाशिल्पविश्रांते स्तुर्यैवानुभवोदशा ॥ ७ ॥ अधिगत्याखिलं शब्दब्रह्म शास्त्रशा मुनिः स्वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति ॥ ८ ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106