Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 81
________________ નિયાગાષ્ટકમ. (६८) नियागाष्टकम् ॥ २८॥ यः कर्म हुतवान् दीप्ते ब्रह्माग्नौ ध्यानध्यायया सनिश्चितेन यागेन नियागप्रतिपचिमान् ॥ १॥ पापध्वंसिनि निष्कामे ज्ञानयज्ञे रतो भव सावयैः कर्मयज्ञेः किं भूतिकामनयाविलैः ॥ २ ॥ वेदोक्तत्वान्मनः शुद्धया कर्मयज्ञोऽपि योगिनः ब्रह्मयज्ञ इतीच्छंतः श्येनयागं त्यजन्ति किम् ॥ ३ ॥ ब्रह्मयज्ञं परं कर्म गृहस्थस्याधिकारिणः पूजादि वीतरागस्य ज्ञानमेव तु योगिनः ॥ ४॥ भिन्नोद्देशेन विहितं कर्म कर्मक्षयाक्षम क्लप्तिभिन्नाधिकारं च पुढेष्टयादिवदिष्यतां ॥५॥ ब्रह्मार्पणमपि ब्रह्मयज्ञांतर्भावसाधनं ब्रह्माग्नौ कर्मणो युक्तं स्वकृतत्वस्मये हुते ॥ ६॥ ब्रह्मण्यर्पितसर्वस्वो ब्रह्मा ब्रह्मसाधनः ब्रह्मणा जुहदब्रह्म ब्रह्मणि ब्रह्मगुप्तिमान् ॥ ७ ॥ ब्रह्माध्ययननिष्ठावान् परब्रह्मसमाहितः । ब्राह्मणो लिप्यते नाधैर्नियागप्रतिपत्तिमान् ।। ८ ॥ नियाग २१३५. ५६-२८ ( शावरी. ) અબધુ! નિયાગ પ્રમાણ પ્રમાને, જેથી કર્મ સકલ ક્ષય જાને. અ૦ તીવ્ર બ્રહ્મ અગ્નિની માંહે, ધ્યાનરૂપ વ્યાયા એ કમતણે જે હેમ કરે છે, નિયાગ વિષે સ્થિત થાઓ. અબધુe 1 પાપ વિનાશ ને આશ રહિત એ, જ્ઞાનયણે રત થા તું; પુદગલિક અભિલાષા જેમાં, સાવઘયણ તજ ભ્રાતુ. એમ્બધુe ૨

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106