Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
તત્વદૃષ્ટયષ્ટમ.
(કારણ) પિતાના ઉત્કર્ષરૂપ પવન વડે પ્રેરાયમાન થયેલ એવો સમુદ્ર–જળનિધિ (ભરતીનાટાઈમે) પરેપિટા કરી કરીને નિજ ગુણ જે પાણી તેને નાશ કરે છે. એ બીના હે ભાઈ તું અવલેક. ૭
આ જગતમાં ફક્ત જ્ઞાની માહાત્માઓજ-પિતાના ઉત્કર્ષમાં મદ–અહંકાર અને અપકર્ષમાં દિનતા એ રૂપ મને રથની શ્રેણુને नट ७श छ.८
तत्वदृष्टयष्टकम् ॥ १९ ॥ रुपे रुपवती दृष्टि र्दष्ट्वा रुपं विमुह्यति मजत्यात्मनि नीरुपे तत्वदृष्टिस्त्वरुपीणी ॥ १ ॥ भ्रमवाटी बहिष्टि भ्रमच्छाया तदीक्षणं अभ्रान्तस्तचदृष्टिस्तु नास्यां शेते सुखाशया ।। २ ॥ ग्रामारामादिमोहाय यद्दृष्टं बाह्ययादृशा तत्त्वदृष्ट्या तदेवांतीतं वैराग्यसंपदे ।।३।। बाह्यदृष्टेः सुधासारघटिता भाति सुंदरी तत्त्वदृष्टेस्तुसा साक्षाद्विण्मूत्रपिठरोदरी ॥ ४ ॥ लावण्यलहरीपुण्यं वपुः पश्यति बाह्यहा तत्वदृष्टिः श्वकाकानां भक्ष्यं क्रमिकुलाकुलं ॥५॥ गजा श्वैर्भूपभूवनं विस्मयाय बहिदशः तत्रा श्वेभवनात्कोऽपि भेदस्तत्त्व दशस्तुन ॥६॥ भस्मना केशलोचेन वपु धृतमलेन वा महान्तं बाह्यदृग्वेत्ति चित्तसाम्राज्येन तत्ववित् ।।७।। न विकाराय विश्वस्यो पकारायैव निर्मिताः स्फुरत्कारुण्यपीयुषदृष्टयस्तव दृष्टयः ॥ ८॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106