Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
અનામશંસાષ્ટકમ.
अनात्मशंसाष्टकम् ॥ १८॥ गुणैर्यदि न पूर्णाऽसि कृतमात्मप्रशंसया गुणैरेवासि पूर्णश्चेत् कृतमात्मप्रशंसया ॥ १ ॥ श्रेयोमस्य मूलानि स्वोत्कर्षांभाप्रवाहतः पुण्यानि प्रकटीकुर्वन् फलं किं समवाप्ससि ॥ २ ॥ आलंबिता हिताय स्युः परैः स्वगुणरश्मयः अहो स्वयं गृहीतास्तु पातयन्ति भवोदधौ ॥ ३ ॥ उच्चत्वदृष्टिदोषोत्यस्वोत्कर्षज्वरशांतिक पूर्वपुरुषसिंहेभ्यो भृशं नीचत्वभावनं ।। ४ ॥ शरीररुपलावण्यग्रामारामधनादिभिः उत्कर्षः परपर्यायश्चिदानंदघनस्यकः ॥ ५॥ शुद्धाः प्रत्यात्मसाम्येन पर्यायाः परिभाविताः अशुद्धाश्चापकृष्टत्वान् नोकर्षाय महामुनेः ॥ ६ ॥ क्षोभं गच्छन् समुद्रोऽपि स्वोत्कर्षपवनेरितः गुणौघान् बुबुदीकृत्य विनाशयसि किं मुधा ॥ ७ ॥ निरपेक्षानवच्छिन्नानंतचिन्मात्रमूर्तयः योगिनो गलितोत्कर्षापकर्षानल्पकल्पना ।। ८ ।।
અનાભ પ્રશંસા પદ–૧૮
( मुली लभे लामिनी- या. ) ગુણ થકી પૂર્ણ નહીં છતાં, કરવી પ્રશંસા શું કામ; ગુણ થકી પૂર્ણ બન્યા પછી, આત્મપ્રશંસા વિરામ. રવ ઉત્કર્ષ જલ ધારથી, શ્રેયસ વૃક્ષનું મૂળ; પ્રકટ કરી કહે કઇ રીતે, પામીશ ફળ તું અમૂલ. નિજ ગુણદર આલંબને, ભવ જલધિ માંહિપાત; અલબન અન્ય જે કરે, તેને હિતકર છે ભાત.
ગુણ. ૧
ગુણ. ૨
गुण.

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106