Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 44
________________ (२) જ્ઞાનામૃતકાવ્યકુંજ. સ્થાન છે છતાં નિપૃહિ હોવાથી તે યેગી દેવેંદ્રથી પણ અધિક सुम भेजवे छे. ७ પરસ્પૃહા તે દુઃખને આપનાર છે. અને નિઃસ્પૃહા તે ખરેખર સુખને આપનાર છે. સુખ અને દુઃખનું આ ટુંકુ સ્વરૂપ જાણી હે ભવ્ય ! નિ:સ્પૃહિ બનવું તેજ શ્રેયસ્કર છે. ૮ मौनाष्टकम् ॥ १३ ॥ मन्यते यो जगत्तत्वं समुनिः परिकोर्तितः सम्यक्त्वमेवतन्मौन मौनं सम्यक्त्वमेव च ॥१॥ आत्मात्मन्येवयच्छुडं जानात्यात्मानमात्मना सेयं रत्नत्रयेज्ञप्तिरुच्याचारकता मुनेः ॥२॥ चारित्रमात्मचरणाद् ज्ञानं वा दर्शनं मुनेः शुद्धज्ञाननयेसाध्य क्रियालाभात् क्रियानये ॥ ३ ॥ यतः प्रवृत्तिन मणौ लभ्यते वा न तत्फलम् अतात्विको मणिज्ञप्तिर्मणिश्रद्धा च सा यथा ॥ ४ ॥ तथा यतो न शुद्धात्मस्वभावाचरणं भवेत् फलं दोषनिवृत्तिर्वा न तद् ज्ञान दर्शनम् ॥ ५॥ यथा शोफस्य पुष्टत्वं यथा वा वध्यमंडनम् तथा जानन् भवोन्मादमात्मतृप्तो मुनि भवेत् ॥ ६ ॥ सुलभं वागनुच्चारं मौन केंद्रियेष्वपि पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् ॥ ७ ॥ ज्योतिर्मयीव दीपस्य क्रिया सर्वापि चिन्मयी यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् ॥ ८ ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106