Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 50
________________ (30) જ્ઞાનામૃત કાવ્યકુંજ. विवेकाष्टकम् ॥ १५ ॥ कर्मजीवं च संश्लिष्टं सर्वदा क्षीरनीरवत् विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् ॥ १ ॥ देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे भवकोव्यापि तद्भेदविवेकस्त्वतिदुर्लभः ॥२॥ शुद्धेऽपि व्योम्नि तिमिरादेखाभिमिश्रिता यथा विकारै मिश्रिता भाति तथात्मन्यविवेकतः ।। ३॥ यथा योधैः कृतं युद्ध स्वामिन्येवोपचर्यते शुद्धात्मन्यविवेकेन कमस्कंधोऽजितं तथा ॥४॥ इष्टकाद्यपि हि स्वर्ण पीतोन्मत्तो यथेक्षते आत्माभेदभ्रमस्तद्वदेहादावविवेकिनः ॥ ५ ॥ इच्छन्नपरमान् भावान् विवेकाद्रेः पतत्यधः परमं भावमन्विच्छन्नाविवेके निमजति ॥ ६ ॥ आत्मन्येवात्मनः कुर्यात् यः षट्कारकसंगति क्वाविवेकज्वरस्यास्य वैषम्य जडमज्जनात् ॥ ७ ॥ संयमास्त्रं विवेकेन शाणेनोत्तेजितं मुनेः धृतिधारोल्वणं कर्मशत्रुच्छेदक्षम भवेत् ।। ८॥ વિવેક સ્વરૂપ, પદ. ૧૫ (यशायरी.) વિવેક આ જગમાં એહ ગણાયે, જીવ કમને ભેદ જયે. વિ૦ કમ જીવ સંમિલષ્ટ અહર્નિશ, ફિર નીર વત જાની; ભિન્ન કરે જગમાંહિ વિવેકી, મુનિવર હંસ સમાની. વિ. ૧ દેહ એહ છે આત્મ એ આદિ, સુલભ સદા અવિવેક; કોડ ભવે તસ ભેદ જણાએ, દુલભ એહ વિવેક. શુદ્ધ બેભ પણ રેખા મિશ્રિત, દષ્ટિ દોષ થકી દેખે; ત્યમ વિકાર વડે અવિવેકી, આતમ મિશ્રિત પેખે. वि०७ वि०२.

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106