Book Title: Gyanamrut Kavyakunj
Author(s): Velchand Dhanjibhai Sanghvi
Publisher: Jain Atmanand Sabha
View full book text
________________
विद्या
(34) જ્ઞાની મહાત્માઓની તમામ કરણી નિજ સ્વભાવમય હોય છે અને તેજ ઉપમા રહિત રૈન દશા છે એમ શાસ્ત્રકાર વર્ણવે છે. ૮.
विद्याष्टकम् ॥ १४॥ नित्यशुच्यात्मताख्याति रनित्याशुच्यनात्मसु अविद्या तत्वधीविद्या योगाचार्यै प्रकीर्तिता ॥१॥ यापश्येन्नित्यमात्मानमनित्यं परसंगमम् छलं लब्धुं न शक्नोति तस्य मोहमलिम्लुचः ॥२॥ तरंगतरलां लक्ष्मीमायुर्वायुवदस्थिरम् अदभ्रधीरनुध्यायेदभ्रवद्भगुरंवपुः ॥३॥ शुचीन्यप्यशुचीकर्तुं समर्थेऽशुचीसंभवे देहे जलादिना शौच भ्रमो मूढस्य दारुणः ॥ ४ ॥ यास्नासा समताकुंडे हित्वा कश्मलज मलम् पुनर्न याति मालिन्यं सोऽन्तरात्मा परः शुचिः॥५॥ आत्मबोधो नवापाशो देहगेहधनादिषु यः क्षिप्तोप्यात्मना तेषु स्वस्य बंधाय जायते ॥६॥ मिथो युक्तपदार्थानामसंक्रमचमक्रिया चिन्मात्रपरिणामेन विदुषैवानुभूयते ॥७॥ अविद्यातिमिरध्वंसे दृशा विद्यांजनस्पृशा पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ॥ ८॥
સત્ય વિદ્યા સ્વરૂપ. પદ-૧૪
(४७मानी ३२.) જેહ અનિત્ય અશુચિ અનામતા, એહમાં નિત્ય શુચિ આત્મ બુદ્ધિ 'योगाचार्या ज.मेह विधान, तत्वत: शुद्धि विधा में शुद्धि. ... ... ..
.

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106