Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 320
________________ भीमदेव २ जानुं दानपत्र १९ देव वोले नारायणावतार श्रभीमदेव कल्याणविजयराज्ये[।* ] २० तत्पादपद्मोपजीविनि महामात्य श्रीरतनपाले श्री श्रीकरणा२१ दौ समस्त मुद्रा व्यापारानुपरिपंथयतीत्येवं काले प्रवर्तमाने २२ अस्य प्रभोः प्रसादावाप्तपत्तलयों भुज्यमान श्रीसुराष्ट्रमंडले Jain Education International २३ महौं ० प्रति० श्री सोमराजदेवे कृ ( त ) नियुक्त वामनस्थली श्रीक२४ र्णे म० श्री सो ( शो ) भनदेव प्रभृतिपंचकुलप्रतिपत्तौ शासनम - २५ भिलिख्यते यथा । प्राग्वात् ज्ञांतीय महं० वालहरासुत महं०पतरूं बीजं - बीजी बाजु. २६ महिपालेन घंटेलाणा ग्रामे दक्षिण दिशु ( शा ) भागे कारापित् (+) वापी तथा २७ प्रपायां च संजातभरितायां तिथौ नागरज्ञातीय दु०पारास ( श ) रसुत दु:२८ माघवाय घंटेलाणा ग्रामे वापी प्रतिव ( ब ) द्ध क्षेत्रं भूमिपॉश वृसंख्या२९ यां पाश ५० पंचाशत ( त् ) पाशा ( : ) । अस्याघाटा [ यथा - ज्यो ० ' सुमचंड क्षेत्र ( ं ×) । ]। पूर्वतो ३० तथा सोषडीनाम नदी सीमा [ : ] दक्षिणतोपि सोडीनाम नदी सीमा । पश्चिम३१ तो रौ० वेदगर्भसक्त ( क ) क्षेत्र (+) सीमा । उत्तरतो राजमार्ग ( : +) सीमा । ( । ) तथा प्रपाक्षे ३२ द्वितीयं तथा ग्रामे उत (तू)रादिशायां वा (य+ )व्य कोणश्रितभूमिपाशवृसंख्या३३ यां पाश १०० शतमेकं । अस्य च आघाटा यथा । पूर्वतो राजकीय भूमीशीमा * । ३४ दक्षिणतो मेह० सोलूयी क्षेत्र भूमी सीमा । पश्चिमतो भूह डाग्रामसीमा ३५ यां सीमा । उत(त् ) रतो वहणि सीमायां सीमा । ( । ) तथा आकवलीया ग्रामे ग्रामात् ३६ उत (तू) र दिशि (शा) भागे भूमिखंड १ संख्यायां वृ० पाश १०० शतमेकं । अस्य च ३७ आबाटा [ यथा+ ] । पूर्व्वतो साकलीग्रामसीमायां सीमा । दक्षिणतो वरडी सीमा । प ३८ श्विमतो घंटेलाणाग्रामस्योपरि गच्छमान मार्ग [ : ] सीमा । उत ( तू ) रतो व - सीमा [11] १ बाल ने पहले वारेसुं वाल म सुधारे। ४२ ले वा नो वो हैं।तरनारना लूत्रथी थये। જણાય છે. ૨ કદાચ આપણે આ પાઠના સુધારા પત્તાયાં એમ કરવા ધટે છે. પરંતુ એમ પણુ સંભવ છે કે તે શબ્દ કાઈ ખીજા અર્થમાં વપરાયેા હાય તેને અંગે તૃતીયા વિભક્તિ સાચી હાય. ૩ એક જ હૈદ્દા જેવા કે મહાપ્રતિહાર બતાવવાનું ટૂંકું રૂપ આ છે કે એ જૂદા જૂદા હૈદ્દા જેવા કે “ મહામાત્ય— પ્રતિહાર ' બતાવે છે તે કહી શકાતું નથી. ४ भेटले महत्तर अथवा महत्तम प्राग्वा ज्ञातीय १ आ टूई ३५ शा भाटे हे ते हेवा हुं असमर्थ धुं. ७ भेटले वृत्तिः अथवा वृत्तम् ८ हाय ज्योतिष ५ रौत १० वांया भुमी सीमा १२ मेहर ने संभव छे. ९७ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398