Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१५२
गुजरातना ऐतिहासिक लेख २२ ये .... ... .... [ सीमापर्य ]तः सवृक्षमालाकुलकाष्टतृणोदकोपे-*
पतरूं बीजें १ त सहि [रण्य ] भागभोग सदंडदशापराधसादायसमेतो नवनिधानसहितः। २ पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज सलखणपुरेत्यश्रीआनलेश्वरश्रीसलखणे. ३ श्वरदेवयोः मठस्थानपतिवेदगर्भराशेर्मठेस्मिन् भट्टारकाणां भोजनाय स४ त्रा[गारा ]थं तथैतदीयसुतसोमेश्वरस्य ग्रामस्यास्य मध्यात् भूमिहल २० विंशतिहला५ भूमी च शासनेनोदकपूर्वमस्माभिः प्रदत्तं ॥ ग्रामस्यास्याघाटा यथा ॥
पूर्वस्यां सांप६ रामामछत्राहरूग्रामयोः सीमायां सीमा ॥ दक्षिणस्यां गुंठावाडाग्रामसीमायां सीमा प. ७ श्चिमायां राणावाडाग्रामसीमायां सीमा । उत्तरस्यां उंदिराग्रामआंगणवाडाग्रामयोः सी८ मायां सीमा ॥ एवममीभिराघाटैरुपलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथा९ दीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयभूत्वाऽमुष्मै समुपनेतव्यं । सामान्य १० चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोयमनुमं११ [ त ज्यः । पालनीयश्च ॥ उक्तं च भगवता व्यासेन ॥ षष्ठिं वर्षसहस्राणि
स्वर्गे तिष्ठति भूमिदः। १२ आछेत्ता चानुमंता च तान्येव नरकं वसेत । १ स्वदत्तां परदत्तां वा यो हरेच्य
वसुंधरां । स वि१३ ष्ठायां कृमिभूत्वा पितृभिः सह मज्जति । २ वंध्याटवीष्वतोयासु श्रुष्ककोटर
वासिनः । कृष्ण१४ सर्पाः प्रजायते भूमिदानापहारकाः । ३ दत्वा भूमि भाविनः पार्थिवेंद्रान्
भूयोभूयोया१५ यते रामभद्रः । सामान्योयं दानधर्मो नृपाणां स्वे स्वे काले पाल नीयो
भवद्भिः । ४ १६ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य
तदा फलं ॥ ५ लि. १७ खितमिदं शासनं कायस्छात्ययप्रसूत ठ० सातिकुपारसुत महाक्षपटलिक
ठ० सोम१८ सिंहेन । दूतकोत्र महासांधि ठ०
श्री वहुदेव इति श्री भीमदेवस्य ॥
१२५६ छ
. * पं. २२ वाया काष्ट. +५. १ तः स; भोगः स; राधः; सहितः .. ५. ६ छत्राहार ५.११ वाया सहस्राणि तिष्ठति. ५. १२ वाया नरके वसेत् ; हरेत पं. १७ वांया स्थान्वय...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398