Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 386
________________ भीमदेव २ जानुं दानपत्र १६३ पतरूं बीजु १ [णा]ग्रामः स्वसीमापर्यंतः सवृक्षमालाकुलकाष्ठतृणोदकोपेतः सहिरण्यभागभोगः सदं२ डो दशापराध सादायसमेतो नवनिधानसहितः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज ३ घूसडीग्रामे सोलुराण श्रीलूणपसासुतराण०वीरमेण कारितश्रीवीरमेश्वरदेवश्री४ सूमलेश्वरदेवयोनित्यपूजानेवेद्यअंगभोगार्थ स्छानपतिश्रीवेदगर्भराशये शास५ नोदकोदकपूर्वमस्माभिः प्रदत्तः ॥ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां ठेढवसणरीवडी ६ प्रामयोः सीमायां सीमा । दक्षिणस्यां लघु० ऊभडाग्रामसीमायां सीमा पश्चिमायां मंडल्या सी७ मायां सीमा । उत्तरस्यां सहजवसणदालउद्रग्रामयोः सीमायां सीमा ॥ एवममी भिराघाटैरु८ पलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञा९ श्रवणविधेयैर्भूत्वाऽमुष्मै तपोधनाय समुपनेतव्यं । सामान्य चेतत् पुण्यफलं मत्वास्मद्वं१० शजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं ११ च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च ता१२ न्येव नरकं वसेत् ॥१ इह हि जलदलीलाचंचले जीवलोके तृणलवलघुसारे सर्व१३ संसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनग वर्तपातोत्सुको १४ यः ॥२ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवांति प्रतिमा१५ नि तानि को नाम साधुः पुनराददीत ॥३बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः।। १६ यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ४ वंध्याटवीप्वतोयासु शुष्कको टरवासिनः। १७ कृष्णसर्पाः प्रजायते भूमिदानापहारकाः ॥५ स्वदत्तां परदत्तां वा यो हरीत वसुंधरां । स वि. १८ ष्ठायां कृमिभूत्वा पितृभिः सह मज्जति ॥ ६ दत्वा भूमि भाविनः पार्थिवेन्द्रान् भूयो भूयो याच. १९ ते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे काल पालनीयो भवद्भिः ॥७ लिखित२० मिदं कायस्छान्वयप्रसूतदंड० सातिकुमारसुत • महाक्षपटलिक ० ४ ० श्रीसोम सिंहेन ॥ दूतकोऽत्र महासांधिविग्रहिक० ठ० श्रीवयजलदेव इति श्रीमद्भीमदेवस्य । ५.२वाय। डदशा धः. ५.४ नैवेद्यांग. ५.५ सीनाजा. दको. ५. वांया चैतत्. ५.११ पाया षष्टिं सहस्राणि; तिष्ठति. ५. १२ नरके ५.१४ पायो वान्त, ५.११ पांया विंध्या. ५. १७ पाया हरेत. ५. १८ पाया टायां के. ९४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398