Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
त्रिभुवनपालनुं दानपत्र
१७३
८ कोणे उंटऊयासिरसाविनामयोः सीमायां सीमा । उत्तरस्यां नंदावसणग्रामसी. ___ मायां सीमा । ईशानको. ९ णे कुईयलग्रामसीमायां सीमा ॥ एवममीभिराघाटैरुपलाक्षतौ ग्रामावताववगम्य
तन्निवासिजन१० पदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै सत्रागाराय समु
[प]नेतव्यं ॥ सामा११ न्यं चैतत्पुण्यफलं मत्वास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनु
मंतव्यः । पालनीय१२ श्च । उक्तं च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः ।
आछेत्ता चानुमंता च तान्येव नरकं व. १३ सेत् ॥ १ याता यांति महीभुजः क्षितिमिमां यास्यति भुक्त्वाऽखिलां नो याता
न च याति यास्यति नवा केनाऽ१४ पि सार्द्ध धरा । यत्किचिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्छायिनी मत्वैवं
वसुधाधिपाः परकृता लोप्यान १५ सत्कीर्तयः ॥ २ बहुभिर्वसुधा भुक्ता रानभिः सगरादिभिः । यस्य यस्य यदा भूमी
तस्य तस्य तदा फलम् ॥ ३ ॥ १६ लिखितमिदं शासन कायस्छान्वयप्रसूतदंड० सातिकुमारसुत आक्षपटलिक ठ०
सोमसिंहेन ॥ ६॥ १७ दूतकोऽत्र ठ० श्रीवयजलदेव इति शासनमिदं मांडल्यां श्रीमूलेश्वरदेवम [ भ्यर्च्य ] १८ स्छानपति श्रीवेदगर्भराशेः समप्पितमिति ततोऽनेन तथैतदीयसंतानपरंपरयाऽपि
आचंद्राक अन. १९ योमियोरायपदं सत्रागारेऽस्मिन् उपयुक्तं कार्य ॥ कल्याणमस्तु साधूनां ॥ छ ।
॥छ ॥ छ । अनयो२० मयोः सीमायां तांबुलिकवणिज्यारकपथिकप्रभृतीनां मध्यात् यः कोपि चौरैर्गृह्यते
तस्य प्र. २१ तिकार अनयोमियोः सत्कभोत्कारपार्थात् प्रतीति-* २२ लभ्या ॥ उद्धलागभागो नहि ॥
श्रीत्रिभुवनपालदेवस्य
५. १२ पाया षष्टिंव; सहस्राणि; नरके. ५. २१ वांया तिकारोन; भोक्तपार्थात् .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398