Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 395
________________ १७२ Jain Education International गुजरातना ऐतिहासिक लेख १३ नविषयपथकदंडाही पथक योरन्तर्व्वर्त्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियु - ताधिकारिणो १४ जनपदांश्च बोधयत्यस्तु वः संविदितं यथा || श्रीमद्विक्रमादित्योत्पादितसंवत्सरतेषु द्वादशसु नव १५ नवत्युत्तरेषु चैत्रमासीयशुक्लषष्ट्यां सोमवारेऽत्रांकतोऽपि संवत् १२९९ वर्षे चैत्रशुदि ६ सोमे १६ स्यां संवत्सरमासपक्षवारपूर्विकायां सां० लौ० फागुणमासीयअमावाश्यायां संजासूर्यग्रहणपर्व्वणि १७ संकल्पितात् तिथावद्येह श्रीमदणहिल्लपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसा १८ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य ऐहिकामुष्मिकं फलमंगी १९ कृत्य पित्रोरात्भनश्च पुण्ययशोभिवृद्धये भांषरग्रामराजपुरिया मौ स्वसीमा [ पर्यन्तौ सवृक्ष ] २० मालाकुलकाष्टतृणोदकोपेतौ सहिरण्यभागभोगसदंडौ दशापराधौ [ सर्व्वादायस ] पतरूं बीजुं १ मेतौ नवनिधानसहितौ पूर्व्वप्रदत्त देवदाय ब्रह्मदायवर्जं राणा० श्रीपसा माऊल २ तलपदे स्वीयमातृ० राज्ञी श्रीसलखणदेविश्रेयोऽर्थकारितसत्रागारे कापटिकानां भोजनार्थं शासनोदकपूर्व्व. .... ३ मस्माभिः प्रदत्तौ ॥ भांवर ग्रामस्याघाटा यथा ॥ पूर्वस्यां कुरलीग्रामदासयजग्रामयोः सीमायां सीमा । दक्षिणस्यां ४ कुरलीग्रामत्रिभग्रामयोः सीमायां सीमा । पश्चिमायां अरठउरग्रामउंझाग्रामयोः सीमायां सीमा । उत्तरस्यां ५ उंझा ग्रामदासयजग्रामकाम्बलीग्रामाणां सीमायां सीमा || राजपुरिग्रामस्याघाटा यथा ॥ पूर्व्वस्यां कूलाव [ सण ] मांग आग्रामयोः सीमायां सीमा । आग्नेयकोणे चंडावसणग्राम इंद्रावडामयोः सीमायां सीमा । ७ दक्षिणस्यां आहीराणाग्रामसीमायां सीमा । पश्चिमायां सिरसाविनंदावसणग्रामयोः सीमायां सीमा । वायव्य . पं. १६ व फाल्गु.; मावास्यायां पं. २० व काष्ठ; दंडद. पं. २ वांगे। देवी. श्रेयोर्थ. For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398