Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 390
________________ भीमदेव २ जानो शिलालेख १० मंदरमथ्यमानविलुलत् प्रत्यर्थिपृथ्वीपतिक्षीरोदार्णवतः स... चंडेोऽपरोऽजायत । यत्राहर्निशभुज्ते निजवलक्ष्मापालसीमंतिनी वक्त्रा ( का ) ११ भोजकदम्बकानि कति न व्याकोशलक्ष्मी दधुः ॥ ९ ॥ तत्पाखंडविखंडितं परिमृशं - श्चंद्रार्द्धचूडामणिस्त्रातुं श्रीमदवंतिखंड तिलको देवः स्वकी १२ यं पुरं । दत्वा तस्य कुमारपालनृपतेः सत्वोपदेशं मग ( ता ) धिष्टातारम रणयोसपाविधि.......र्जितं ॥ १० ॥ युग्मं ॥ प... यंवरेद्यौरिव शशिवि १३ कला पद्मिनीवकहीना कंदर्पोत्सारीतांगी रतिरिव कमलेवातोर...... तांगी । जीमूतापालितेव ...... पुत्री प्रियस्य मा - १४ गती मार्गमस्मान्त्रिदशगुरुगृहेऽपत्यतां प्राप्य नित्यं ॥ ११ ॥ समस्तसौंदर्यविवेकभूमिः प्रतापदेवी गुरुगंडपुत्री । .... वाभूद्देवेष्टिभू १५ गतेभवेवसीता ॥ १२ ॥ किं लावण्यमहासरः कमलिनी किं कामिनी श्रीपतेः किं वा बालसरस्वती स्मररिपोः......पुनः इत्थं या कविपुं १६ गवैरहरहः श्लाध्यान्वयातयैते कल्याण प्रकरैकसंगमग्रहं सानंदनाभूतले ॥ १३ ॥ ये चत्वारः सुरपतिगुरोः सूनवः प्राबभूवन् पारावारा इव १७ वसुमतीमंडनं श्रीनिधानं । आद्यस्तेषामभवदपरारादित्यनामा ततोऽभूद्धर्म्मादित्योरिपुजनमनोराज्यदुर्दैवसिद्धः ॥ १४ ॥ ततश्च सोमेश्वरदे १८ वनामाधर्माध्वनीतो दूरितानुपास्यः । तस्यानुजन्माज निभास्कराख्यः कंदर्पदपपहरूपमाप ॥ १५ ॥ श्रीकांसीश्वरमालवक्षितिपतिश्रीसिद्ध १९ राजादिभिर्भूपालैरिह धर्मबंधुरिति यः संपूजितः श्रद्धया । श्रीमद्भावबृहस्पतिः सजगतीवेद्यां हुताशप्रभः पुत्रैर्वेदसमैश्चतुर्भिरबद्वंद्य २० : स्वयंभूरिव ॥ १६ ॥ देवानां त्रितयं चक्रे त्रिगुणात्मकमेव यः । विदधे वापि सोपानं गात्रोत्सर्गस्य रोधसि ।। १७ ।। अत्रांतरे त्रिजगती तिलका २१ यमानो देवः स्वयं सतपसां निधिमादिदेश । श्रीसोमनाथ इति तं रजनीविरामे स्वषु विश्वेश्वरराशिसंज्ञं ॥ १८ ॥ तात त्वमस्माकमि २२ हावतीर्णस्त्रातुं निजं स्थानकमुग्रतेजाः । अंशस्तदस्मिन्विविपरीतवृत्तान्निग्राहितारः प्रभुणा त्वया ते ॥ १९ ॥ यमं ॥ संचिंतयन् वृत्तमिदं नि २३ शायां प्रातः पुनस्तत् पतिनार्थितः सन् । उद्धर्तुमिच्छन्नमृतांशु संस्थामार्योबभूवाथ सहस्ररश्मिः || २० || ज्योत्स्नाकलावानिव चंद्रमौलि : २४ शक्तिं त्रयीमर्क इवोरुतेजाः । अनन्यरूपप्रतिमानमूर्त्तिः प्रतापदेव दयीतामुवाह ॥ २१ ॥ संक्रंदनाद्धसिनभाजि तस्मिन् याते दिवं Jain Education International वाय काशीश्वर. २ यो रभवद्वं. ले. ९५ For Personal & Private Use Only १६७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398