Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
गुजरातना ऐतिहासिक लेख २५ वीरकुमारपाले। भ्रभंगमात्रेण जितारिचक्रो बभूव राजाजयपालदेवः ॥ २२ ॥
श्रीसोमेश्वरलोकजीवितमहामुद्रापनाय स्थितिः प्रोद्ध २६ त्याजयपालदेवनृपतेः प्रौढावचस्तत्वतः । श्रीसोमस्थितिरुद्धताप्रभुरपि प्राज्ञेन येनेति
तं योग्यं गंडपदे चकार नृपतिः श्रीगंड २७ तिर्थेश्वरं ॥ २३ ॥ श्रीमच्चतुर्जातकहारवल्लीविराजितो नायकतां प्रपद्य । रेजे
पिनाकीव वृषासनस्थः पुरंदराद्यैः समुपास्यमानः ॥ २४ ॥ त २८ स्मिन्नंशमध्यास्य कलावेशांगसंभवे । संहृत्य धर्मविद्विप्रा(ना)न् राज्ञि याते निजं
पदं ॥ २५ ॥ तत्सूनुरभवद्राजामूलराजः प्रतापवान् ॥ सोपि । २९ .... द्यैः पूजितं समपूजयत् ॥ २६ ॥ चौलुक्यराजान्वयपूजितस्य यस्यानुभावा
दबलापि संख्ये । हम्मीरराजं तरसा जिगाय तस्मान्नकेपासनतः । ३० ... ...(२७) स ययौ पितृवात्सल्यादिवोत्कस्त्रिदिवं शिशुः । ततः श्री
भीमदेवोभूद्राज्यलक्ष्मीस्वयंवरः ॥ २८ ॥ क्षितीशप्रस्तोलमुकुटमणिदीप्रद्यु३१ .... .... श्रीपरिचरणनीराजितपदः । प्रतापज्वालाभिः प्रतिरिपुपुरं दावद
हनः प्रफुल्लव्यापाराश्रियमृदुवहयोद्भुतमहाः ॥ ३२ .... .... जगदेव इति प्रसिद्धः । यो बालपोतैः सहितप्रयत्नाच्छीभीमदेवं
समवर्द्धयच्च ॥ ३० ॥ यद्वाहुचंडद्वयमायते ३३ .... .... यथासीत् प्रथिराजराज्ञीराजीविनिजीवितशीलरोचिः ॥ ३१ ॥
तेनापिजगतीजिष्णुर्विष्णुपूजाप्रपंचवान् । भुक्ता .... .... .... ३४ .... ... (३२).... सोमनाथस्य जगद्देवमकारयत् मेघनादाभिधं श्रीमान
.... ... ताय यः ॥ ३३ ॥ कृत्वा च मं(ड) .... ... ३५ .... ॥ .... प्रातीहारशिरोमणिः ॥ ३४ ॥ आदौतावदवाप्य राज्यपदवीं यः
कृत्यः चिंताभरव्यग्रोप्रि प्र .... ... ३६ ... .... तेतिमुहुरित्यादाय सत्पादरात्पुज्यं प्र .... यतिनाविद्यतिलक
श्रीगंडवि(श्वे) .... .... .... वंशां श्रीविश्वेशः सोमराजंस्य गेहे प्रासादस्याकारयंय .... ॥ .... ... ... यशावा ... कासारंये ... नित्यं वा सर्वकार्मुकोत्सव इति ... ... ... (परं )परानिरविशं यत्पादपंकेरुहश्रद्धाबंधुरराज्यलाभव ... ... ... लनीव बंधुरखिलाः के केन नीतिद्रहः ॥ ३६ ॥ चौडघृ ... ...
(सा)दप्रतिष्ठाम् । साम्ये विख्यातसंवित्सकलसचि ... ... प्रियो इतिपतेः सौंदर्यमिंदोमहालं कृ(ति ) .... .... .... ल्लमाच्चयाभिध इति श्रीगंडवि ... ... ... ...
जीव । नीविग्रहस्यादा ... ... ... ... ॥ल विधा .... ... ... ... ...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398