Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 381
________________ ५५८ गुजरातना ऐतिहासिक लेख ३ ॥ तिमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन स्वभगिन्या बाईसोहगाया श्रेयोथ शाश्वतजिनश्रीऋषभदेवालंकृता देवकुलिका कारिता [॥] लेख नं.३१ १ ॥ ओं॥ स्वस्ति श्रीनृपविक्रमसवत् १२९३ वर्षे चैत्रवदि ८ शुक्रे अघेह श्री अर्बुदाचलमहातीर्थे स्वयंकारितश्रीलणसीहवसहिकायां श्रीनेमिनाथदेवचैत्ये जगत्यां २ ॥ श्रीप्राग्वाटजातीयठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोभान्वये ठ श्रीआस राजठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवमहं श्रीवस्तुपालयोरनुजमहं ३ श्रीतेजःपालेन स्वभगिन्या वाईवयजुकायाः श्रेयोर्थ श्रीवर्द्धमानाभिधशाश्वतजि नप्रतिमालंकृता देवकुलिकेय कारिता ॥ शुभम् भवतु । मंगलं महाश्रीः ॥ ॥ - - ૧ ઓશરીમાં એકત્રીસમાં નાના મંદિના બારશાખ ઉપર મી. કઝીન્સનું લીસ્ટ નં. ૧૭૧૨ २ मि . वायो संवत् ४ वायो अर्ब पवा चैत्यजगत्यां वांया श्रीप्राग्वटज्ञाप्तीय १५ पाया बाई मा विरामयिक पछी मे मिल. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398