________________
५५८
गुजरातना ऐतिहासिक लेख ३ ॥ तिमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन स्वभगिन्या बाईसोहगाया श्रेयोथ
शाश्वतजिनश्रीऋषभदेवालंकृता देवकुलिका कारिता [॥]
लेख नं.३१
१ ॥ ओं॥ स्वस्ति श्रीनृपविक्रमसवत् १२९३ वर्षे चैत्रवदि ८ शुक्रे अघेह श्री
अर्बुदाचलमहातीर्थे स्वयंकारितश्रीलणसीहवसहिकायां श्रीनेमिनाथदेवचैत्ये जगत्यां २ ॥ श्रीप्राग्वाटजातीयठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोभान्वये ठ श्रीआस
राजठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवमहं श्रीवस्तुपालयोरनुजमहं ३ श्रीतेजःपालेन स्वभगिन्या वाईवयजुकायाः श्रेयोर्थ श्रीवर्द्धमानाभिधशाश्वतजि
नप्रतिमालंकृता देवकुलिकेय कारिता ॥ शुभम् भवतु । मंगलं महाश्रीः ॥ ॥
- - ૧ ઓશરીમાં એકત્રીસમાં નાના મંદિના બારશાખ ઉપર મી. કઝીન્સનું લીસ્ટ નં. ૧૭૧૨ २ मि . वायो संवत् ४ वायो अर्ब पवा चैत्यजगत्यां वांया श्रीप्राग्वटज्ञाप्तीय १५ पाया बाई मा विरामयिक पछी मे मिल.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org