________________
ન ૨૦૧ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૫૯૫ માર્ગશીર્ષ સુદી ૧૪ ગુરૂવાર
अक्षरान्तर
पतरूं पहेलु १ ९॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरपरम२ भट्टारकचौलुक्यकुलकमलविकासनकमातडश्रीमूलराजदेवपादानुध्यातमहाराजाधि३ राजपरमेश्वरपरमभट्टारक श्रीचामुंडराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व४ रपरमभट्टारक श्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेवपा५ दानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीभीमदेवपादानुध्यातपरमेश्व६ रपरम भट्टारकमहाराजाधिराजत्रैलोक्यमल्लश्रीकर्णदेवपादानुध्यातपरमेश्वरपर७ मभट्टारकमहाराजाधिराज अवंतीनाथत्रिभुवनगंडवर्वरकजिष्णु[ सिद्धच ]क्रवर्तिश्री. ८ जयसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा[ रकउमा ]प[ति ]वर९ लब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगण[ वि ]निर्जितशा. १० कंभरीभूपालश्रीकुमारपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा११ रकपरमाहेश्वरप्रबलबाहुदंडदर्परूपकंदर्पहेलाकरदीकृतस[ पा ]दलक्षक्ष्मा१२ पालश्रीअजयपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजम्ले१३ च्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबालार्कआहवपरा भूतदुर्जयगर्जनकाधि१४ राजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाभिनव१५ सिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुष्वमानवर्द्धिपथकांतःपातिनः समस्तरा. १६ जपुरुषान् ब्राह्मणोत्तरांस्तन्नियुक्ताधिकारिणोजनपदांश्च बोधयत्यस्तु वः संविदितं १७ यथा ॥ [श्रीमत् ] विक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु पंचनवत्युत्तरेषु मा१८ गर्गमासीयशुक्लचतुर्दश्यां गुरुवारेऽत्रांकतोऽपि संवत् १२९५ वर्षे मार्गे शुदि १४ गु. १९ रावस्यां संवत्सरमासपक्षवारपूविकायां तिथावद्येह श्रीमदणहिल्लपाटके स्ना. २० त्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनीदल२१ गतजललवतरलतरं प्राणितव्य माकलिज्य ऐहिकामुष्मिकं च फ[ ल ]मंगीकृ.॥ २२ त्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये भोजुयाग्रामस्छाने संजातस [लखण] पुरं स्व२३ सीमापर्यतं सवृक्षमालाकुलकाष्टतृणोदकोपेतं सहिरण्यभागभो[ गं सदं ]डद.
२४ शापराधसादायसमेतं नवनिधानसहितं पूर्वप्रदत्तदेवदायब्रह्मदायव ॥ १४.स. वा. ५ पा. २०५. तनु मा५-११३" x 1४1"; ely- हेवनागरी स्थितिथोरी नाश पामेसी छे. ५. ११वांया परममाहेश्वर; रूप ५.१५ यांचा स्वभुज्यमान. ५.२१ का माकलय्य. ५.२३ पाया कुलं; काष्ठ; ५.२४ पायो राधस.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org