Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 380
________________ आबुपर्वतना लेखो नं. २४ थी ३१ २ ॥ वसहिकाख्यश्रीअरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ श्रीचंडप्रसाद महं॰ श्री [ सो ] ३ मान्वये श्रीआसराजभार्याठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवसघपंतिमहं ॥ ४ ॥ श्रीवस्तुपालयोरनुजमहं श्रीतेजः पालेन स्वभगिनीबाईमाउश्रेयोर्थं विहरमाण - ॥ ५ ॥ तीर्थकर श्रीयुगंधरस्वामिजिनप्रतिमालंकृता देवकुलिका इये कारिता ॥ ॥ छ[ ॥]' लेख नं. २८४ १ [ अद्येह श्री अर्बुदाचले' स्वयंकारितश्रीलू ] २ [ण ]सीहवसहिकाख्यश्री अरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ[ • ] ३ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ श्रीआसराजठ श्रीकुमारदेव्योः सुतम् [ हैं ] ४ श्रीमालदेवमहं श्रीवसुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिन्या ।' सा[ ऊ ]५ [ देव्याः श्रेयोर्थं ]विहरमाणतीर्थकर श्रीवाहुजिनालंकृतां देवकुलिका कारि[ ता ॥ ] लेख नं. २९° १ ॥ ओं" ॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ८ शुक्रे अद्येह श्रीअदाच महातीर्थे स्वयं [ का ] २ ॥ रितश्रीलण सीहवस हिकाख्यश्रीनं मिनाथदेव चैत्यजगत्यां श्रीप्राग्वाटज्ञातीयठ श्रीचंडप ३ ॥ ठौं श्रीचंडप्रसादमहं श्री सोमान्वये ठी श्रीआसराजठ श्रीकुमारदेव्योः सुतमहं श्री तेजः पाले. ४ न स्वभगिन्या वाईधणदेविश्रेयसे विहरमाणतीर्थकर श्रीसुवाहुविवालंकृती देवकु. foot कारिता [ ॥ ] Jain Education International लेख नं. ३०" १ ॥ ओं'" || स्वस्ति श्रीनृपविक्रमसं[ वत् १ ]२९३ वर्षे चैत्रवदि ८ शुक्रे अद्येह श्रीअर्बुदाचलमहातीर्थे स्वयंका रितश्रीऌणसीहवसहिकाख्यश्रीनेमिनाथदेव । २ ॥ चैत्यजगत्यां श्रीप्राग्वाटज्ञा [ तीयठ श्र ]ीचंडपठ श्रीचंडप्रसादमहं श्रीसोमान्वये ठौं श्रीआसराजठौं श्रीकुमारदेव्याः सुतमहं श्रीमालदेवसंघप- ॥ १ व बाई २ वांकुलिकेयं मा सीटी पछी चिह्न छे. ૪ એશરીમાં આયાવીસમા નાના મંદિરના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં.૧૭૦૯. ૫ આ પંક્તિની શરૂવાતના १ वांया अर्बुदा ७ वांय श्रीवस्तुपाल ८ मा डीटीओ नामी . ८ वां श्रीबाहु १० ત્રીસમા નાના મ ંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં.૧૭૧૦, ૧૧ ચિહ્નરૂપે છે, ઉપર નીકળતાં અક્ષરાનાં ચિહ્નો અસ્પષ્ટ છે. १३ अर्बुदा १४ वा बाई ११ भोशरीमां श्रीसभा नाना महिला परशा २. मी. जीन्सना सोस्ट नं. १७११. १७ दिल्ल३ . १८ अर्बुदा. १५७ For Personal & Private Use Only અક્ષરે અસ્પષ્ટ છે. शरीर्मा भोगल्यु૧૨ આ પંક્તિમાં १५] सुवाहुबिबा www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398