Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 383
________________ १६० गुजरातना ऐतिहासिक लेख २५ ज तथा घूसडीग्रामे गो[ ह ]णसरसन्निधो पल्लडिका .... ण ईशानको२६ महाराज्ञीश्रीसूमलदेव्या[श्च] पतरूं बीजं १ णे भूमिहलद्वयेन सनातवाटिका १ एवमे - - - सोलूं राणा । लूणप२ सासुतराण' वीरमेन धूसडीग्रामे कारित श्रीवीरमेश्वरदेव तथा श्रीसूमलेश्व३ रदेवयो[ नि ]त्यं नैवेद्यांगभोगपंचोपचारपूजार्थ मठाधिपतिराजकुलश्रीवेदगर्भ४ राश[ ये ] शासनोदकपूर्वमस्माभिः पदत्तं ॥ पुरस्यास्याघाटा यथा ॥ पूर्वस्यां नीलछीग्रा५ मसीमायां सीमा । दक्षिणस्यां घूसडीग्रामसीमायां सीमा ॥पश्चिमायां कालीयाणाग्रा. ६ मडुचाणाग्रामयोः सीमायां सीमा ॥ उत्तरस्यां त्रिहटिग्रामकुषलोग्रामयोः सीमा७ यां सीमा ॥ पल्लडिकाया आघाटा यथा ॥ पूर्वस्यां द्वारवतीसत्कपल्लडिका यथा राजमार्ग८ श्च ॥ दक्षिणस्यां तडागिका तथा राजक्षेत्रं च । पश्चिमायां श्रीलिम्बादित्यक्षेत्रं ॥ उत्तरस्यां भो९ जुयाग्राममार्गः ॥ वाटिकाया आघाटा यथा ॥ पूर्वदक्षिणपश्चिमउत्तरप्रभृतिषु दि१० क्षु निक्षिप्तस्वीयस्वीयआघाटेषु सीमा ।। एवममीभिराघाटैरुपलक्षितं स्छानकत्रयमे११ नमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधे१२ यैर्भूत्वाऽमुष्मै मठपतये समुपनेतव्यं ॥ सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर१३ न्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तदेवदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भग. १४ वता व्यासेन ॥ षष्ठिं वर्षसहस्राणि स्वर्गे तिष्टति भूमिदः ॥ आच्छेचा चानुमंता च तान्ये१५ व नरकं वसेत ।१ स्वदत्तां परदत्तां वा यो हरीत वसुंधरां ॥ स विष्टायां काम भूत्वा पितृ१६ मिः सह मज्जति ।२ वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजा१७ यते भूमिदानापहारकाः ।३ दत्वा भूमि भाविनः पार्थिवेंद्रान् भूयोभूयो याचते रा. १८ मभद्रः। सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे काले पालनीयो भवद्भिः ।। बहुभिर्वसु. १९ धा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥५ लिखित२० मिदं शासनं कायस्छान्वयप्रसूत ठ सातिकुमारसुतमहाक्षपटालिक ठ° श्रीसो२१ मसिंहेन । दूतकोऽत्रमहासांधि ठ श्रीवयजलदेव इति ॥ श्रीमद्भीमदेवस्य ॥ ५.२ वायो वीरमेण, ५. ११ बायो मेतदव १. १४ वाया षष्टि सहस्राणि; तिति. ५.१५पाय। नरके वसेत् ; हरेत. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398