Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 378
________________ નિં. ૧૮૮–૧૯૨ આબુગારના જૈન લેખે નં. ૧૯ થી ૨૩ वि. सं. १२८० अक्षरान्तर लेख नं. १९ १ ओं॥ संवत् १२९० वर्षे महं श्रीसोमान्वये महं श्रीतेजपालसुतमहं श्रीलूणसी हभार्यामहं श्रीलषमादेविश्रेयोऽयं महं श्रीतेजपालेन देवकुलिका कारिता ।। लेख नं. २० १ ॥ संवत् १२९० वर्षे प्राग्वाटवंशीयमहं श्रीसोमान्वये महं श्रीतेजपालसुतमहं लूणसीहभारियणादेविश्रेयोऽर्थ महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । शुभं भवतु ॥ लेख नं. २१ १ ओं' ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे श्रीपत्तनवास्तव्यप्राग्वाटवंशीयमहं श्रीचंड पश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेवभ्रातमहं श्री२ वस्तपालयोरनुजमहं श्रीतेजपालेन स्वकीयभार्यामहं श्रीअनुपमदेविश्रेयोऽर्थ देव श्रीमुनिसुव्रतस्य देवकुलिका कारिता ॥ छ । लेख नं. २२ १ ओं॥ संवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्रीचंडप्रसादश्री[ सो]म श्रीआसरान्वयसमुद्भूतमहं श्रीतेजपालेन स्वसुतश्रीलूणसीहसुतागउरदेविश्रेयोऽर्थ देवकुलिका कारिता । [1] छ । लेख नं, २३" १ ऑ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्रीचंडप्रसाद श्रीसोममहं श्रीआसरान्वय [समुद्भूत] महं श्री[ तेजपालेन ]स्वसुतावउलदेविश्रे योऽर्थ देवकुलिका कारिता ॥ १ मे... पा. २२६ श्री. यया स्युडर्स. २ माशशम सत्तरभा नाना भरिना मार14 8५२. ક. લીટ નં. ૧૬૮૪ ૩ ચિહ્નરૂપે છે. ૪ ઓશરીમાં સત્તરમા નાના મંદિરના બારશાખ ઉપર. ક. લીસ્ટ નં. ૧૬૮૫ ૫ ઓશરીમાં અઢારમા નાના મંદિરના બારશાખ ઉપર. કે. લીટ નં. ૧૬૮૬ ૬ ચિહ્નરૂપે છે. ७ पांये। वस्तुपाल ८ मोरीमा सोलासमा नाना भरिना मा२।५ 3५२. ४. सौरट १६६० ६ शिक्ष રૂપે છે. ૧૦ સમુદ્રત નો ત પુરો લખ્યો નથી. ૧૧ ઓશરીમાં ઓગણીસમાં નાના મંદિરના બાજુના હારના पार8५२... सीट नं. ११४२. १२ यिन३थे छ. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398