Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 374
________________ નં. ૧૮૬ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૨૮૮ ભાદરવા સુદ ૧ (પડે) સમવાર. अक्षरान्तर पतरूं पहेलु १ ॥॥॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीविराजितमहाराजाधिराजपरमे श्वरपरमभ२ डारक चौलुक्यकुलकमलविकासनकमार्तंड श्रीभूलराजदेवपादानुध्यात महाराजा३ घिराजपरमेश्वरपरमभट्टारकश्रीचामुंडराजदेव पादानुध्यातपरमेश्वरपरमभट्टा४ रकमहाराजाधिराज श्रीवल्लभराजदेव पादानुध्यात महाराजाधिराजश्रीदुर्लभ राजदेव५ पादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराज श्रीभीमदेवपादानुध्यातपरमे६ श्वरपरमभट्टारकमहाराजाधिराजत्रैलोक्यमलश्रीकर्णदेवपादानुध्यातमहाराजाधि७ राजपरमेश्वरपरमभट्टारकावन्तीनाथत्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तीश्रीज८ यसिंहदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजउमापतिवरलब्धप्रर ९ सादप्राप्तराज्य प्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगणविनिर्जितशाकंभरीभू१० पालश्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजपर११ ममाहेश्वर प्रबलबाहुदंडदर्परूपकंदर्पहेलाकरदीकृतसपादलक्षमापालश्री. १२ अजयपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाहवपराभूत१३ दुर्जयगर्जनकाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरप. १४ रमभट्टारकाभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवालीय१५ पथकांतर्वर्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियुक्ताधिकारिणो जनप१६ दांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमविक्रमादित्योत्पादितसंवत्सर शतेषु द्वा१७ दशसु अष्टाशीत्युत्तरेषु भाद्रपदमासीयशुक्लप्रतिपदायां सोमवारेऽत्रांकतोपि १८ संवत् १२८८ वर्षे भाद्रवाशुदि १ सोमेऽस्यां संवत्सरमासपक्षवार पृविकायां तिथा१९ वयेह श्रीमदणहिलपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य २० सं[ सारासारतां ]विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाक २१ [लिज्य ]ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्ध: १५. से. वा. ६ पा. २०३ 31. 29. भु५२ मा uid I'v 123"x१४" सिरि-नवनागरी પતરાંના નીચેના ભાગો સિવાય સ્થિતિ સુરક્ષિત છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398