Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 373
________________ १५० गुजरातना ऐतिहासिक लेख लेख नं. १४ १ ओं ॥ संवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआसरांगजमहं 'श्रीवस्तपालसुतमहं श्रीजयतसीहश्रेयोऽर्थ २ महं श्रीतेजपालेन देवकुलिका कारिता ॥ __अक्षरान्तर लेख नं. १५ .१ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआ सरांगजमहं॰ [* ]श्रीतेजपालेन श्रीजयतसीहभाजयतलदेवि२ श्रेयोऽर्थ देवकुलिका कारिता ॥ लेख नं. १६५ १ नृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादश्रीसोममह श्री. __ आसरांगजेन महं श्रीतेजपालेन श्रीजयतसीहभार्यासूहवदेवि. २ श्रेयोऽर्थ देवकुलिका कारिता ॥ लेख. नं. १७ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआसरान्वयसमुद्भवमहं श्रीतेजपालेन महं श्रीजयतसी. २ हमार्यामहं श्रीरूपादेविश्रेयोऽथ देवकुलिका कारिता । [] छ । लेख नं. १८ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं' श्रीवासरान्वये महं श्रीमालदेवसुताश्रीसहजलश्रेयोऽर्थ महं श्रीतेजपालेन दे२ वकुलिका कारिता ॥ छ । ૧ બેતાળીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૩૧ ૨ ચિન્હરૂપે છે. ૩ વીચ વસ્તુપાત્ર ૪ વેતાલીસમા નાના મંદિરના બારશાખ ઉપર લીસ્ટ નં.૧૭૩૨ ૫ ઓશરીમાં ચુમ્માલીસમાં નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લીસ્ટ નં. ૧૭૩૪ ૬ પિસતાલીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીસના લીસ્ટ નં. ૧૭૩૬ ૭ છેતાલીસમા નાના મંદિરના બારશાખ ઉપર મી. सिनबीन. १७३८. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398