Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 372
________________ आबुगिरीना जैन लेखो नं. ४ थी १८ अक्षरान्तर लेख नं. ९ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीमालदेवसुतमहं श्रीपुनसीहश्रेयोर्थ महं श्रीतेजपालेन देवकुलि[ का ] कारिता ॥ छ ॥ छ ॥ लेख नं. १० १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वयेमहं श्रीआसरामहं श्रीमालदेवश्रेयोऽर्थ तत्सोवरलघुभ्रातृमहं श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ॥ लेच नं. ११ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं' श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वयेमहं श्रीपुंनसीहसुतावाईश्री' २ बललदेविश्रेयोऽर्थमहं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. १२ १ ओं श्रीनृपविक्रमसंवर्त १२८८ वर्षे श्रीमत्पत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप__ श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्रीमालदेवमहं २ श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवस्तुपालभार्यायाः महं श्रीसोखुकायाः पुण्यार्थ श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ ॥ छ । लेत्र नं. १३ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीपत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्री२ मालदेवमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवैसूपालभार्याललतादे विश्रेयोऽर्थं देवकुलिका कारिता ॥ छ ॥ छ । ૧ ઓશરીમાં છઠ્ઠા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૬૭૧ ૨ ચિહ્નરૂપે છે. ३ संवत्तोस पुराण्यानया. ४ माशरीमा सामानाना हिरनाणारा ५२. जीन्सना सी४.१९७२ ૫ ઓશરીમાં આઠમા નાના મદિરના બારશાખ ઉપર. મી, કઝીન્સના લીસ્ટ ને.૧૬૭૭ ૬ વાંચો સુતા ૭ ઓશરીમાં ચાલીસમાં નાના મંદિસ્ના બારશાખ ઉપર મ. કઝીન્સના લીસ્ટ નં. ૧૭૨૭ ૮ વાંચે સંવત ૯ ઓશરીમાં એકતાલીસમાં નાના મંદિરના બાર શાખ ઉપર મી, કઝીન્સના લીસ્ટ નં. ૧૭૨૯ ૧૦, ૧૧, वाया श्रीपस्तुपाश Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398