Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 371
________________ १४८ गुजरातमा ऐतिहासिक लेख अक्षरान्तर लेख नं. ४ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रींचंडप्रसादमहं' श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुताबाईश्रीसदमलश्रेयो२ ऽयं महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ५ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुतमहं श्रीपुंनसीहीयभा२ र्यामहं श्रीआहणदेविश्रेयोऽर्थ महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ६ १ ओं' ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं. श्रीसोमाम्वये महं श्रीआसरासुतमहं श्रीमालदेवीयभार्यामहं [*] श्रीपातूश्रे योऽर्थ महं श्रीतेजपालेन देवकुलि२ का कारिता । [।] लेख नं. ७ १ ओं ॥ श्रीनृपविकमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं' श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेवीयभार्यामहं श्रीलीलूश्रेयोऽर्थ महं श्री२ तेजपालेन देवकुलिका कारिता । [1] छ । लेख नं.८० १ ओं ॥ श्रीनृपविक्रमसंवत् १२.८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं' श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वये महं श्रीपूनसीहसुतमहं श्रीपेथड श्रेयाऽर्थ महं श्रीते२ जपालेन देवकुलिका कारिता ॥ ૧ ઓશરીમાં પહેલા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૬૬૬ ૨ ચિહ્નરૂપે છે, ૩ ચંપના “ વરૂપ વિચિત્ર છે. ૪ ઓશરીમાં બીજા નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લીસ્ટ નં. ૧૬ ૬૭ ૫ ઓશરીમાં ત્રીજા મંદિરના નાના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૬૬૮ ૬ વાગ્યે જ ७ पाया सोमान्वये राशरीभां यथा नाना भहिरना मा२148५२. जीन्सनालीट नं. 1686 ૯ વાંચો તમામ ૧૦ ઓશરીમાં પાંચમાં નાના મંદિરના બારશાખ ઉપર કઝીન્સના લીસ્ટ નં. ૧૬૭૬ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398