Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 351
________________ १२८ गुजराना ऐतिहासिक लेख ३९ त्रसिंहायस्तेजःपालसुतश्च विश्रुतमतिलावण्यसिंहाभिधः । एतेषां दशमूर्तयः करिवधस्कंधाधिरूढाश्चिरं राजते जिनर्दशनार्थमयतां दिग्नायकानामिव ॥६३मूर्ती नामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषांतन्मूर्तीर्विम४० लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपालः सक. लप्रजोपजीव्यस्य वस्तुपालस्य । सविध विभाति सफलः ४१ सरोवरस्येव सहकारः ॥ ६५ तेन भ्रातृयुगेन याप्रतिपुरग्रामाध्वशैलस्थलं वापी कूपनिपानकाननसरः प्रासादसत्रादिकां । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जी र्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदि-। ४२ नी मेदिनी ॥६६ शंभोः श्वासगतागतानि गणयद्यः सन्मतिर्योऽथ वा नेत्रोन्मी. लनमीलनानि कलयेन्मडनाम्नो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर व्यापारः सुकृतानुकीनतति सोप्युज्जिहीते यदि । ४३ ॥ ६७ सर्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य संततिः ॥ ६८ आसीचंडपमंडितान्वयगुरुन्नागेंद्रगच्छश्रियश्चूडारत्नमयनसिद्धम हिमा सूरिमहेंद्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति४४ [ सूरिस्त ]तोप्यानंदामरसूरियुग्ममुदयचन्द्राकदीप्रद्युति ।। ६९ श्रीजनशासनवनीन वनीरवाहः श्रीमांस्ततोऽप्यघहो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवद्यवैद्यः ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० गुरो[स्त ]४५ स्या f [श ]षां पात्रं सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभा बुधेः ॥ ७१ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता । तावहयमिदमदियादुदयत्ययमबुंदो यावत् ।। ७२ श्रीसोमेश्वरदेवथुलुक्यनरदेवसेवितांहियुगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां ॥ ७३ श्रीनेमेरम्बिकायाश्च प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ सूत्रं केल्हणसुतधांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्णा । [1] ४७ श्रीविक्रम [ संवत् १२८७ वर्षे[ फाल्गु]ण वदि ३ रवौ श्री[ नागेंद्रग ]च्छे [श्रीविजय सेनसूरिभिः प्रतिष्ठा कृता ॥ १ पन्या सत्रादिका. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398