________________
१२८
गुजराना ऐतिहासिक लेख ३९ त्रसिंहायस्तेजःपालसुतश्च विश्रुतमतिलावण्यसिंहाभिधः । एतेषां दशमूर्तयः
करिवधस्कंधाधिरूढाश्चिरं राजते जिनर्दशनार्थमयतां दिग्नायकानामिव ॥६३मूर्ती
नामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषांतन्मूर्तीर्विम४० लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः
सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपालः सक.
लप्रजोपजीव्यस्य वस्तुपालस्य । सविध विभाति सफलः ४१ सरोवरस्येव सहकारः ॥ ६५ तेन भ्रातृयुगेन याप्रतिपुरग्रामाध्वशैलस्थलं वापी
कूपनिपानकाननसरः प्रासादसत्रादिकां । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जी
र्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदि-। ४२ नी मेदिनी ॥६६ शंभोः श्वासगतागतानि गणयद्यः सन्मतिर्योऽथ वा नेत्रोन्मी.
लनमीलनानि कलयेन्मडनाम्नो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर
व्यापारः सुकृतानुकीनतति सोप्युज्जिहीते यदि । ४३ ॥ ६७ सर्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य
संततिः ॥ ६८ आसीचंडपमंडितान्वयगुरुन्नागेंद्रगच्छश्रियश्चूडारत्नमयनसिद्धम
हिमा सूरिमहेंद्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति४४ [ सूरिस्त ]तोप्यानंदामरसूरियुग्ममुदयचन्द्राकदीप्रद्युति ।। ६९ श्रीजनशासनवनीन
वनीरवाहः श्रीमांस्ततोऽप्यघहो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवद्यवैद्यः
ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० गुरो[स्त ]४५ स्या f [श ]षां पात्रं सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभा
बुधेः ॥ ७१ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता । तावहयमिदमदियादुदयत्ययमबुंदो यावत् ।। ७२ श्रीसोमेश्वरदेवथुलुक्यनरदेवसेवितांहियुगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां ॥ ७३ श्रीनेमेरम्बिकायाश्च प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ सूत्रं
केल्हणसुतधांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्णा । [1] ४७ श्रीविक्रम [ संवत् १२८७ वर्षे[ फाल्गु]ण वदि ३ रवौ श्री[ नागेंद्रग ]च्छे
[श्रीविजय सेनसूरिभिः प्रतिष्ठा कृता ॥
१ पन्या सत्रादिका.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org